This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
अङ्गनानि यस्याः सा अङ्गना । 'अङ्गात्कल्याणे' इति पामाद्यन्त-

र्गणसूत्रेण अङ्गशब्दानप्रत्ययः । श्रीगङ्गा मम जगन्नाथपण्डि-

तस्य तनोः शरीरस्य । 'ङिति हस्श्चे' ति वैकल्पिकत्वात् घिसं-

ज्ञायां गुणः । शं सुखं सपदि शीघ्रं तनोतु विस्तारयतु । प्रार्थ-

नायां लोट् । कथंभूता अङ्गना । दरस्मितसमुल्लसद्वदनकान्तिपू-

रामृतैः दरं ईत् तच्च तत् स्मितं च दरस्मितं तेन समुल्लसत्

विकासमानं तच्च तद्वदनं च तस्य कान्तिः छविः तस्याः पूरा

आधिक्यानि त एवामृतानि तैः भवज्वलनभर्जितान् भव एव

संसार एव ज्वलनः अग्निः तेन तत्र वा भर्जिता दग्धास्तान् ।

एतादृशान् नरान् मनुष्यान् अनिशं सर्वदा ऊर्जयन्ती जीव-

यन्ती । यद्वा भवस्य महादेवस्य ज्वलनः तृतीयनेत्राग्निः तेन

तत्र वा भर्जितान् एवंच तादृशकृत्यं कुर्वन्त्या मम वपुः सुखक-

रणे न कोप्यायास इति भावः । पुनः कथंभूता अङ्गना । चिदेक-

मयचन्द्रिका चयचमत्कृतिम् चिदेकमयी चित्स्वरूपा सा चासौ

चन्द्रिका कौमुदी च । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । तस्याः

चयः समूहः तस्य चमत्कृतिः चमत्कारः तां तन्वती तनोतीति

तन्वती विस्तारयन्ती । तनोतेः शता । अनेकचन्द्रप्रकाशं खयमेव

करोतीति भावः । अस्मिन् श्लोके पृथ्वीछन्दः । 'जसौ जसयला

वसुग्रहयतिश्च पृथ्वी गुरु' रिति लक्षणात् ॥ ४९ ॥
 
INSTITUT
 
POONA
 

 
इदानीं संसारज्वालानिर्दग्धवपुषो मम तापं शमयेत्याह-

मन्त्रैर्मीलित मौषधैर्विगलितं त्रस्तं सुराणां गणैः

स्रस्तं सान्द्र सुधार
सैर्विदलितं गारुमतैर्यावभिः ।
 
Bhandarkar Oriental
 
Research Institute