This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
शरदिति । भो सुरधुनि, ये जनाः त्वां ध्यायन्ति चिन्त-

यन्ति तेषां जनानां परिभवः अनादरः । 'अनादरः परिभवः

परीभावस्तिरस्क्रिये' त्यमरः । न उद्यति उत्पन्नो न भवती-

त्यर्थः । यद्यपि 'अय गता' विति धातोरात्मनेपदं तथापि

'इटकिटकटी' त्यत्र प्रश्लिष्टस्य ईधातोरुत्पूर्वस्येदं रूपं बोध्यम् ।

अतएव 'उदयति विततोर्ध्वरश्मिरज्जा'विति माघप्रयोगः
 

संगच्छत इति दिक् । कथंभूतां त्वाम् । शरच्चन्द्रश्वेताम् शरदि

शरत्काले । 'अथ शरतु स्त्रिया' मित्यमरः । तत्र यचन्द्रः तद्वत्

श्वेतां शुभ्राम् । परमगौरामित्यर्थः । शरदित्यनेन परमनैर्मल्य

सूचितम् । पुनः कथंभूताम् । शशिशकलश्वेतालमुकुटाम् ।

अलति दंश कुर्वन् गच्छतीत्यलः सर्पः श्वेतश्चासौ अलश्च

श्वेतालः शुभ्रसर्पः शशिनचन्द्रस्य शकलः खण्डः शशिशकल:

शशिशकलश्च श्वेतालश्च शशिशकलश्वेतालौ तौ मुकुटे यस्याः

सा ताम् । यद्वा श्वेताश्च ते अलाश्च भूषणानि च श्वेतालाः ।

यद्वा श्वेतस्य रजतस्य अलाः भूषणानि 'दुर्वर्णं रजतं रूप्यं

खर्जूरं श्वेतमित्यपी'त्यमरः । गमनभूषणार्थकादलधातोः पचा-

द्यच् । शेषसमासः पूर्ववत् । यद्वा शशिशकलश्वेतालः तादृशो

मुकुटो यस्याः सा ताम् । यद्वा शशिशकलं श्वेताल इव शुभ्रभू-

षणमिवेति व्याघ्रादित्वादुपमितसमासः । शशिशकलश्वेतालः

तादृशो मुकुटो यस्याः सा ताम् । यद्वा शशिशकलश्वेतः श्वेतगुणः

तं आसमन्तात् लातीति शशिशकलश्वेतालः तादृशो मुकुटो

यस्याः सा ताम् । यन्मुकुटे चन्द्रस्य प्रभा प्रसृता भवतीति

भावः । 'ला दाने' इति धातोः 'आतश्चोपसर्गे' इति की गुणे

शुक्लादयः पुंसी'
त्यमरः । यद्वा शशिशकलं च श्वेतश्च शशिशक-
Bhandarkar Oriental
Research Institute