This page has not been fully proofread.

पीयूपलहरीव्याख्यासहिता ।
 
संबद्धं एतादृशं मनो येषां ते तान् एतादृशान् नरान्मनुष्यान्
विकचकुसुमत्रातमिषतः विकचानि प्रफुल्लानि यानि । कुसुमानि
पुष्पाणि तेषां व्रातः समूहः तस्य तदेव वा मिषं छलं तस्मात्
सोल्लासं सहर्ष यथास्यात्तथा हसन्तः उपहासं कुर्वन्तः एतेषां
दुष्टस्वीय स्वीयदेशरचितभक्त्या तत्रैव मरणेन दुर्गतिर्भविष्यति
अस्माकं तु सदैव गङ्गातीरवासित्वादुभयगतिर्भविष्यतीति तान्
उपहसन्तीत्युत्प्रेक्षा । पुनः कथंभृताः । नित्यमलिनाः नित्यं
मलिनाः मालिन्ययुक्ताः तान् । जन्मतः श्यामानित्यर्थः । एता-
दृशान् अलिन: भ्रमरान् सौरभ्यै: निजकुसुमसौगन्ध्यैः संततं
निरन्तरं यथा स्यात्तथा पुनानाः पवित्रीकुर्वाणाः एवंच ताह-
शान् ये पुंनन्ति ते स्वसखं मामपि पवित्रं करिष्यन्तीति भावः ।
सौरभ्यैः नित्यमलिनान् पुनाना इति वा योजना । 'मधुलिण्म-
धुपालिनः' इत्यमरः ॥ ४३ ॥
 
इदानीं केचन स्वेष्टफलावातये यमनियमादियोगं कुर्वन्ति,
अहं तु त्वन्नामस्मरणेन प्राप्तकामः सन् जगज्जालं तृणतुल्यं मन्य
 
देवान्कठिनतरसेवांस्तदपरे
 
वितानव्यासक्ता यमनियमरक्ताः कतिपये ।
अहं तु त्वन्नामस्मरणभृतका
मस्त्रिपथगे
जगजालं जाने जननि तृणजालेन सदृशम् ॥
यजन्तीति । भो त्रिपथगे, एके लोकाः कठिनतरसेवान्
अतिशयेन कठिना कठिनतरा सेवा येषां तान्
 
INSTITUTE
 
गङ्गा, ५
 
इत्याह-
यजन्त्येके
 
-
 
तेजस्विनावधीतम
 
Bhandarkar Oriental
Research Institute