This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
अन्ते मरणसमये त्वयि तनुं शरीरं विहाय संत्यज्य अतनुदा-

नाध्वरजुषां न तनु अल्पं इत्यतनु महत् तच्च तदानं च तेन

येऽध्वराः सर्वस्वदक्षिणा यज्ञाः । 'यज्ञ' सवोऽध्वरो यागः'

इत्यमरः । यद्वा अतनूनि महान्ति दानानि येषु ते च ते अध्व-

रात्रश्च । यद्वा अतनुदानानि चाध्वराश्च । यद्वा न तनुः कोपः तेन

यानि दानानि अध्वराश्च। 'तनुः कोपेपः त्वचि स्त्री स्वात्रिष्वल्पे

विरले कृशे' इति मेदिनी । तान् जुषन्ति सेवन्ते । कुर्वन्तीत्यर्थः ।

ते अतनुदानाध्वरजुषः तेषां उपरि उपरिलोके क्रीडन्ति । विह-

रति महादानयागप्राप्यलोकोपरितनलोकं गच्छन्तीत्यर्थः । तथाच

गङ्गात नुत्यागादेवोत्तमलोकप्राप्तौ परमोत्कृष्टसाध्यमहादानया-

गेषु न किंचिदधिकं फलमिति भावः । ते के। ये पापाः विप्रानपि

ब्राह्मणानपि अविरतं निरन्तरं यथास्यात्तथा । इदं सर्वक्रिया-

न्वयि । घ्नन्ति ते घ्नन्तः । हनधातोः शतरि 'गमहन-' इत्युप-

धालोपः । 'न लोपे'ति पष्ठीनिषेधाद्विप्रानित्यादिद्वितीया । पुनः

ते के। ये गुरुसतीः गृणाति बोधकं करोतीति गुरुः । 'कृग्रो-

रुच्चे' इत्युणादिसूत्रेण 'गृ शब्दे' इत्यस्मात् कुप्रत्ययः । उकारचा-
श्चस्न्तादेशः गुरुः। तथा चोपनयनादर्वाचीन संस्कारपूर्वकं वेदाध्यापको
मन्त्रोपदेशकश्च गुरुः । 'स्यान्निषेकादिकृद्गुरुः' इत्यमरः । तस्य सत्यः
पतिव्रताः स्त्रियः । 'सती साध्वी पतिव्रता' इत्यमरः । ताः
उशन्तः वशन्ति इच्छन्ति ते उशन्तः । 'वश कान्तौ' अदादिः ।
तत्र हि कान्तिरिच्छेत्युक्तम् । तसाच्छतरि 'ग्रहिज्या इति

संप्रसारणम् । यद्वा गुरोः पितुः सती: । मातृरित्यर्थः । यद्वा गुरोः

श्रेष्ठपितृव्य भ्रातृमातृमातुलादेः सतीः । यद्वा गुरोः बृहस्पतेः
 
STITUT
 
POONA
 
तेजस्विन
 
Bhandarkar Oriental
Research Institute