This page has been fully proofread once and needs a second look.

गतिः गमनं यस्य सः पुण्यगतिदां पुण्येषु गतिः तां ददाति
सा ताम् । यद्वा पुण्येषु पुण्यलोकेषु गतिदाम् । पु० । पतन्
पतितः विश्वोद्धत्रीं उद्धारकर्त्रीम् । 'त्रिभुवनविधातुश्च कलहः
इतिवत् शेषषष्यठ्या समासः । एवं च विश्वान्तर्गतस्य ममोद्वारं
करिष्यस्येवेति भावः । पु० । गदविगलितः गदैः आतङ्कै: ।
रोगैरित्यर्थः । विगलितः विशेषेण गलितः जर्जरितः । 'यक्ष्मा-
न्तकगदाबाधाः शब्दाः पर्यायवाचकाः' इति । सिद्धभिषजं
सिद्धौषधदाम् । सिद्धवैद्यरूपामित्यर्थः । 'रोगहार्यगदङ्कारो भिष-
ग्वैद्यौ चिकित्सके’ इत्यमरः । पु० । तृष्णाकुलितहृदयः तृष्णया
पिपासया आकुलितं व्याप्तं हृदयं यस्य सः । सुधासिन्धुं
सुधाया अमृतस्य सिन्धुं समुद्रम् । यद्वा सुधायाः सिन्धुं
देशम् । यद्वा सुधायाः सिन्धुं नदीम् । तथाचामरः 'देशे नद-
विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इति । अत्र परिकरा-
लंकारः । साभिप्रायविशेषणानां सत्वात् । तदुक्तं कुवलया-
नन्दे--'अलंकारः परिकरः साभिप्राये विशेषणे' इति ॥ २४ ॥
 
इदानीं यदारभ्य तव कथा भूलोकमागता तदारभ्य यम-
नगरकोलाहलः शान्तः तद्दूता अपि दूरदेशं गताः विमान-
सङ्घश्च देववीथीर्विदलयतीत्याह--
 
विलीनो वै वैवस्वतनगरकोलाहलभरो
गता दूता दूरं क्वचिदपि परेतान्मृगयितुम् ।
विमानानां व्रातो विदलयति वीथीर्दिविषदां
कथा ते कल्याणी यदवधि महीमण्डलमगात्

विलीन इति । भो जननि, यदवधि यदारभ्य ते तव