This page has been fully proofread once and needs a second look.

२३
 
पीयूषलहरीव्याख्यासहिता ।
 
२३
 

 
क्षणः महिमा माहात्म्यं जगति जयति सर्वोत्कर्षेण वर्तते ।

सगरजाः सगरराजपुत्राः अनवद्यद्युतिभृतः सन्तः । न अवद्या
गर्दा
रर्ह्या अनवद्या स्तुत्या । 'अवद्यपण्य-' इति सूत्रेण गर्हायां अव-

द्येति निपातितम् । तादृशी चासौ द्युतिश्च तां विभ्रति ते एता-

दृशाः सन्तः । अतएव स्फुटपुलकसान्द्राः सन्तः स्फुटा:

प्रकटा ये पुलकाः रोमाञ्चाः तैः सान्द्राः निविबिडाः सन्तः

महिमानं अद्यापि मुदा प्रीत्या गायन्ति । वदन्तीत्यर्थः । किं

कृत्वा । द्युतलं दिवस्तलं 'दिव उत्' इत्युत् । 'द्योदिवौ द्वे स्त्रियाम्'

इत्यमरः । समासाद्य अधिष्ठित्य । सगरेण हि अश्वमेधकरणाय

अश्वो विनिर्मुक्तः । तत्संरक्षणाय स्पुत्रा नियुक्ताः । स चावः
श्व;
इन्द्रेण चौर्येण पाताले नीतः । सगरपुत्रा अपि तदानयनाय

तत्र गताः ते सर्वे कपिलेन निर्दग्धाः पश्चात् भगीरथेन स्वर्गात्

गङ्गामानीय पाविता इति स्पष्टं रामायणादौ ॥ १६ ॥
 

 
-
 

 
इदानीं स्वल्पपापिनां दोषापनुत्तये त्रिजगति गोदावर्यादी नि

बहूनि तीर्थानि सन्ति । अतीतप्रायश्चित्तानां तु दोहरणे

त्वत्सदृशी त्वमेव समर्थ त्याह-
क्षु
कृतभुंक्षुद्रैनस्कानथ झटिति संतप्तमनसः

समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।

अपि प्रायश्चित्तप्रसरणपथातीतचरितान्

नरान्दूरीकर्तुं त्वमिव जननि त्वं विजयसे १७
 
POONA
 

 
१ क्षुद्राघौघान् इति पाठः । २ ऊरीकर्तुं इति पाठस्तत्राशकर्तुमित्यर्थः ।
 
FOUNDED
1917
 

३ त्वमिह खलु जागर्षि जगति इति पाठः ।
 
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute