This page has been fully proofread once and needs a second look.

वस्तु । विष्णुरूपवस्त्वित्यर्थः । अस्मिन्पक्षे राहोः शिर इतिवत्षष्ठी ।
तथाच कोशः 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वि’ति।
ददाना दात्री । 'न लोके'ति षष्ठीनिषेधात्पदमिति द्वितीया ।
एतादृशी त्वं इह लोके केन तुलनीया उपमेयासीति नः अ-
स्मान् । कथय वद । तादृशस्य कस्याप्यभावान्न केनाप्युपमेया-
सीति भावः । यद्वा केन ब्रह्मणा तुलनीयासि । अपितु नेत्यर्थः ।
ब्रह्मणोऽपि तादृशसामर्थ्याभावादिति भावः । 'तुल निष्कर्ष'
इति धातोरनीयर् । शिष्णुरूपं वस्त्विति पक्षे सारूप्यमुक्ति:
प्रतीयते । तदुक्तं श्रीमच्छंकराचार्यै: 'त्वन्मध्याद्भृगुलाञ्छनो
गरुडगः पीताम्बरो निर्गतः', 'नारायणं वा शिवं' इति वेति ।
तत्किम् । यदिष्णुपदं महादानैः गजाश्वशिबिकातुलादिरूपैः ।
ध्यानैः चित्तैकग्र्यतया चिन्तनैः । अपिच बहुविधवितानैरपि
च बहुविधा अनेकप्रकारा ये वितानाः क्रतवः । ’क्रतुविस्तारयो-
रस्त्री वितानं त्रिषु तुच्छके' इत्यमरः । बहुविधा ये विताना उल्लो-
चास्तैः । 'अस्त्री वितानमुल्लोच'इत्यमरः । घोराभिः भयंकराभिः
परमकष्टसाध्याभिर्वा । सुविमलतपोराशिभिरपि सुविमलानि नि-
र्मलानि नतु मारणोच्चाटनवशीकरणजनकानि तादृशानि यानि
तपांसि तेषां राशयः समूहाः तैरपि न लभ्यं न प्राप्यम् ।
अर्हार्थकलभधातोः 'पोरदुपधा'दिति यत् । पुनस्तत्किम् ।
अचिन्त्यं चिन्तानर्हम् । वागगोचरमिति भावः ॥ ११ ॥
 
इदानीं दर्शनमात्रेण नृणां संसारभयहन्त्रीं त्वां शिवः पार्व-
त्यनुरोधत्यागपूर्वकं निरन्तरं शिरसि बिभर्तीेत्याह--