This page has not been fully proofread.

पीयूषलहरीव्याख्यासहिता ।
 
१७
 
वस्तु । विष्णुरूपवस्त्वित्यर्थः । अस्मिन्पक्षे राहोः शिर इतिवत्पष्टी ।
तथाच कोशः 'पदं व्यवसितत्राणस्थानलक्ष्माभिवस्तुष्विति ।
ददाना दात्री । 'न लोके' ति षष्ठीनिषेधात्पदमिति द्वितीया ।
एतादृशी त्वं इह लोके केन तुलनीया उपमेयासीति नः अ-
स्मान् । कथय वद । तादृशस्य कस्याप्यभावान्न केनाप्युपमेया-
सीति भावः । यद्वा केन ब्रह्मणा तुलनीयासि । अपितु नेत्यर्थः
ब्रह्मणोऽपि तादृशंसामर्थ्याभावादिति भावः । 'तुल निष्कर्ष'
इति धातोरनीयर् । शिष्णुरूपं वस्त्विति पक्षे सारूप्यमुक्ति
प्रतीयते । तदुक्तं श्रीमच्छंकराचार्यै: 'त्वन्मध्याद्भृगुलाञ्छनो
गरुडगः पीताम्बरो निर्गतः', 'नारायणं वा शिवं' इति वेति ।
तत्किम् । यदिष्णुपदं महादानैः गजाश्वशिविकातुलादिरूपैः ।
ध्यानैः चित्तैकाम्यतया चिन्तनैः । अपिच बहुविधवितानैरपि
च बहुविधा अनेकप्रकारा ये वितानाः ऋतवः । 'ऋतुविस्तारयो-
रस्त्री वितानं त्रिषु तुच्छके' इत्यमरः । बहुविधा ये विताना उल्लो-
चास्तैः । 'अस्त्री वितानमुल्लोच' इत्यमरः । घोराभिः भयंकराभिः
परमकष्टसाध्याभिर्वा । सुविमलतपोराशिभिरपि सुविमलानि नि-
र्मलानि नतु मारणोचाटनवशीकरणजनकानि तादृशानि यानि
तपांसि तेषां राशयः समूहाः तैरपि न लभ्यं न प्राप्यम् ।
अर्हार्थकलभधातोः 'पोरदुपधा' दिति यत् । पुनस्तत्किम् ।
 
अचिन्त्यं चिन्तानर्हम् । वागगोचरमिति भावः ॥ ११ ॥
 
STITUTE
 
ANS)
 
POONA
 
इदानीं दर्शनमात्रेण नृणां संसारभयहन्त्रीं त्वां शिवः पार्व-
त्यनुरोधत्यागपूर्वकं निरन्तरं शिरसि विभर्तीित्याह
 
1917
 
स्वि
 
युवधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute