This page has been fully proofread once and needs a second look.

पुनः कथंभूतम् । विशुद्धं मायामलरहितम् । नारायणतीर्थ-
सरस्वतीभिरपि गङ्गैवाद्वितीयं ब्रह्मेत्युक्तम् । 'न नानेहास्तीति
श्रुतिवचनजातैर्भगवती निरस्यैवाभासि स्वयमखिलभेदं सुरधुनि ।
चिदात्मैका नित्या चितिसुखसदाविष्कृतिरसि त्वदीयं मोक्षार्थं
श्रयति जनता जीवनपद'मिति । अत्र शिष्यबुद्धिवैशद्याय किं-
चिदुच्यते--वेदोनाम ब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यम् । स
च मन्त्रब्राह्मणात्मकः । तत्र मन्त्रा नाम अनुष्ठानकारकभूतद्रव्य-
देवताप्रकाशकाः । ते च ऋग्यजुःसामभेदात्त्रिधा । पादबन्धगा-
यत्र्यादिछन्दोविशिष्टा ऋचः अग्रिमीळ इत्यादयः । गीतिवि-
शिष्टास्ता एव सामानि । उभयविलक्षणानि यजूंषि । ब्राह्मण-
मपि त्रिविधं विधिरूपं अनुवादरूपं उभयविलक्षणं चेति मीमां-
साग्रन्थेभ्योऽवधेयम् । इह विस्तरभयान्न तन्यत इति दिक् ॥ १० ॥
 
इदानीं निखिललोकानां साधारण्येनात्यन्तदुष्प्रापविष्णु-
पददात्री त्वं न केनापि तुलनीयेत्याह--
 
महादानैर्ध्यानैर्बहुविधवितानैरपि च यन्
न लभ्यं घोराभिः सुविमलतपोराशिभिरपि ।
अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया
ददाना केनासि त्वमिह तुलनीया कथय नः ॥ ११॥
 
महादानैरिति । भो भागीरथि, अखिलसाधारणतया अ-
खिलानां सर्वलोकानां साधारणता साधारण्यं नतु न्यूनाधि-
क्यम् तथा । विष्णोर्नारायणस्य । 'विष्णुर्नारायणः कृष्णः’
इत्यमरः । पदं चरणं वैकुण्ठस्य स्थानं वा । यद्वा विष्णो: पदं