This page has been fully proofread once and needs a second look.

एव स्थित इत्यर्थः । एतादृशो मृगमद: कस्तूरी । 'मृगनाभिर्मृ-
गमदः कस्तूरी चे'त्यमरः । तव तोयैरम्भोभिः । 'सहयुक्ते' इति
तृतीया । 'अम्भोऽर्णस्तोयपानीय'मित्यमरः । यावद्यस्मिन्नेव
काले मिलति संबद्धो भवति तावत्तस्मिन्नेव काले मृगाः मृग-
यन्ति उदरपोषणाय तृणादिकमन्वेषयन्ति ते मृगाः हरिणाः ।
'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । विमलवपुषः
विमलं मलरहितं वपुर्येषां ते एतादृशाः सन्तो नन्दनवनं नन्द-
यतीति नन्दनम् । नन्द्यादित्वाल्लयु: । तच्च तद्वनं च इन्द्रोद्यानं
नन्दनवनम् । 'अस्योद्यान' मित्यमरः । स्वच्छन्दं यथा स्यात्तथा
विशन्ति । गच्छन्तीत्यर्थः । क्वचित्तु 'विमलमतय' इति पाठः ।
कथंभूता मृगाः । वैमानिकशतसहस्रैः विमानैश्चरन्ति गच्छ-
न्तीति वैमानिका देवाः । 'चरती'ति ठक् । तेषां शतानि
शतानां सहस्राणि तैः परिवृता वेष्टिताः ॥ ७ ॥
 
इदानीं स्मरणोच्चारणाभ्यां क्रमेण मनःशान्ति-पाप-संसार-
ताप-नाशजनकं गङ्गेति पदं मरणसमये मन्मुखेऽस्त्वित्याह--
 
स्मृतं सद्यः स्वान्तं [^१]विरचयति शान्तं सकृदपि
प्रगीतं यत्पापं झटिति भवतापं च हरति ।
इदं तद्गङ्गेति श्रवणरमणीयं खलु पदं
मम प्राणप्रान्ते वदनकमलान्तर्विलसतु ॥ ८ ॥

स्मृतमिति । भो भागीरथि, तत् गङ्गेति पदं सुबन्तं मम
---------------------------------------
[^१] सुखयति नितान्तं इति पाठः ।