This page has been fully proofread once and needs a second look.

चे'त्यमरः । श्रितवतां सेवतां सुधातः अमृतात् । पञ्चम्यन्ता-
त्तसिल् । स्वादीयःसलिलभरम् । अतिशयेन स्वादुः स्वादीयान् ।
अतिशायने ईयसुन् । स चासौ सलिलभश्च तं आतृप्ति तृप्ति-
पर्यन्तम् । 'पञ्चम्यपाङ्परिभि'रिति समासः । पिबतां पानं
कुर्वताम् । पाधातोः शतरि 'पाघ्रे'ति पिबादेशः । एतादृशानां ज-
नानामानन्दः निर्वाणपदवीं निर्वाणस्य कैवल्यस्य पदवीं मार्गम् ।
'मुक्तिः कैवल्यनिर्वाण'मित्यमरः । परिहसति उपहसति ॥ ६ ॥
 
इदानीं साक्षात्स्वयं स्नानमकुर्वतामपि त्वयि अन्यसंबन्धि-
त्वेन स्वावयवपतने तेषामप्युत्तमलोकप्राप्तौ सांक्षात्स्नानिनां
किं वक्तव्यमित्याह--
 
प्रभाते स्नान्तीनां नृपतिरमणीनां कुचतटी-
गतो यावन्मातर्मिलति तव तोयैर्मृगमदः ।
मृगास्तावद्वैमानिकशतसहस्त्रैः परिवृता
विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ॥ ७॥
 
प्रभात इति । भो मातः । प्रभाते उषसि । 'प्रत्यूषोऽहर्मुखं
कल्यमुषःप्रत्युषसी अपि । प्रभातं चे' त्यमरः । स्नान्तीनामर्था-
त्तव जले स्नानं कुर्वतीनां नृपतिरमणीनां राजसुन्दरीणाम् । ब्रा-
ह्मणादिस्त्रीणां दारिद्र्यबाहुल्यान्मृगमदो न मिलतीत्युक्तं नृप-
तिरमणीनामिति । तासां तु संपत्तिबाहुल्यात्स सुलभ इति
भावः । कुचतटीगतः कुचानां तट्य: प्रान्ताः तासु गतः
विद्यमानः । तटशब्दाज्जातिलक्षणो ङीप् । 'तटं त्रिषु' इति
कोशात् स्त्रियामपि तटशब्दः । रात्रौ रतिसमये लापितः अतः