This page has been fully proofread once and needs a second look.

रणाः तेषां सरणिः पङ्क्ति‘ । 'सरणिः पद्धति' रित्यमरः । तिमिरं
अन्धकारं यथा तथा अन्तस्तन्द्रां अन्तःकरणाज्ञानालस्यं नाश-
यति । यथा चन्द्रोदयेन तमो नश्यति तथा तव स्मरणेन महा-
पातकिनां तत्सदृशानां पातकं नश्यति । पुनः किंभूता मूर्तिः ।
सकलसुरसंसेव्यसलिला सकलाः सुरा देवाः तैः संसेवनीयजला
एतादृशी ते मूर्ति: ममान्तःसंतापं अन्तःकरणस्थं त्रिविधं
कायिकवाचिकमानसिकरूपं पापं च तत्कृतं संतापमाधिभूता-
ध्यात्माधिदैवं वा हरताम् । तथा जाते जन्ममरणकष्टान्मुक्त: क्त्त
स्यामिति भावः ॥ ५॥
 
इदानीं राज्यत्यागपूर्वकं त्वत्तीरवासिनां त्वदम्भ:पानेन
जायमान आनन्दः ततो न्यूनसुखं मोक्षमुपहसतीत्याह-----
 
अपि प्राज्यं राज्यं तृणमित्र परित्यज्य सहसा
विलोलद्वानीरं तव जननि तीरं श्रितवताम् ।
सुधातः स्वादीयःसलिलभरमातृप्ति पिबतां
जनानामानन्दः परिहसति निर्वाणपदवीम् ६
 
अपीति । भो जननि, प्राज्यमपि प्रभूतमपि । 'प्रचुरं प्राज्य'
मित्यमरः । समुद्रान्तमपीत्यर्थः । एतादृशं राज्यं राज्ञः कर्म ।
पुरोहितादित्वाद्यक् । प्रजापालनात्मकं सहसा तृणमिव । परित्य-
ज्य । अनेन लोभाभावः सूचितः । विलोलद्वानीरं विलोलन्तः
वायुना चञ्चलाः वानीराः वेतसवृक्षाः यस्मिन् तत् । वेतस-
पर्याये 'रथाम्रपुष्पविदुलशीतवानीरवञ्जुलाः' इत्यमरो । अनेन ‘
छायानिबिडत्वं सूचितम् । एतादृशं तव तीरं । 'कूलं रोघश्च तीरं
 
गङ्गा० २