This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 

 
रणाः तेषां सरणिः पतिः । 'सरणिः पद्धति' रित्यमरः । तिमिरं

अन्धकारं यथा तथा अन्तस्तन्द्रां अन्तःकरणाज्ञानालस्यं नाश-

यति । यथा चन्द्रोदयेन तमो नश्यति तथा तव स्मरणेन महा-

पातकिनां तत्सदृशानां पातकं नश्यति । पुनः किंभूता मूर्तिः ।

सकलसुरसंसेव्यसलिला सकलाः सुरा देवाः तैः संसेवनीयजला

एतादृशी ते मूर्ति: ममान्तःसंतापं अन्तःकरणस्थं त्रिविधं

कायिकवाचिकमानसिकरूपं पापं च तत्कृतं संतापमाधिभूता-

ध्यात्माधिदैवं वा हरताम् । तथा जाते जन्ममरणकष्टान्मुक्त:

स्यामिति भावः ॥ ५॥
 

 
इदानीं राज्यत्यागपूर्वकं त्वत्तीरवासिनां त्वदम्भ पानेन

जायमान आनन्दः ततो न्यूनसुखं मोक्षमुपहसतीत्याह-

अपि प्राज्यं राज्यं तृणमित्र परित्यज्य सहसा

विलोलद्वानीरं तव जननि तीरं श्रितवताम् ।

सुधातः खादीयः सलिलभरमातृप्ति पितां

जनानामानन्दः परिहसति निर्वाणपदवीम् ६

अपीति । भो जननि, प्राज्यमपि प्रभूतमपि । 'प्रचुरं प्राज्य'

मित्यमरः । समुद्रान्तमपीत्यर्थः । एतादृशं राज्यं राज्ञः कर्म ।

पुरोहितादित्वाद्यक् । प्रजापालनात्मकं सहसा तृणमिव । परित्य-

ज्य । अनेन लोभाभावः सूचितः । विलोलद्वानीरं विलोलन्तः

वायुना चञ्चलाः वानीराः वेतसवृक्षाः यस्मिन् तत् । चेतस-

पर्याये 'रथाम्रपुष्पविदुलशीतवानीरवञ्जुलाः' इत्यमरो । अनेन

छायानिविबिडत्वं सूचितम् । एतादृशं तव तीरं । 'कूलं रोवत्रघश्च तीरं
 
FOUNDED
 
1917
 

 
गङ्गा० २
 
Bhandarkar Oriental
Research Institute