This page has been fully proofread once and needs a second look.

र्महान् गर्वोऽहंकारो यस्य तेन मया सर्वे सुरगणाः अवज्ञा-
सरणिं अवज्ञाया अवहेलनस्य सरणिस्तां सहसा अविचारेण
नीताः प्रापिताः । अत्र 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्म-
णा’मिति भाष्योक्तेः सुरगणरूपे प्रधानकर्मणि क्तः । अतएवा-
भिहितत्वात्तत्र प्रथमेति दिक् । भो भागीरथि भगीरथस्येयं
भागीरथी तत्संबोधनम् । 'तस्येद'मित्याणि 'टिढ्ढाणे’ति ङीप् ।
इदानीमुद्धारसमये यदि औदास्यं उदासीनत्वम् । उद्धारानुकूल-
व्यापारशून्यत्वमित्यर्थः । भजसि अङ्गीकरोषि, तदा तर्हि
निराधारः निर्गत आधारो यस्य सः एतादृशोऽहं इह लोके
केषां पुरः अग्रे रोदिमि रोदनं करोमि । हा इति खेदे कष्टे वा ।
इति त्वं कथय वद । 'रुदिर् अश्रुविमोचने' 'रुदादिभ्यः सार्व-
धातुके' इतीट् । देवानामवहेलनात्तैस्त्यक्तः, त्वमपि अस्मिन्स-
मये यदि त्यजसि तर्हि मे का गतिरिति त्वमेव कथयेति
भावः ॥ ४ ॥
 
पुनरपि प्रवाहरूपं स्मरन्पापहरणं प्रार्थयते--
 
स्मृतिं याता पुंसामकृतसुकृतानामपि च या
हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः ।
इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला
ममान्तःसंतापं त्रिविधमपि पापं च हरताम् ॥ ५ ॥
 
स्मृतिमिति । हे गङ्गे, तव प्रवाहरूपा मूर्तिः अकृतसुकृ-
तानां अतीताद्यतनजन्मसु कृतपातकानां पुरुषाणामपि स्मृतिं
स्मरणं याता प्राप्ता सती चन्द्रांशुसरणिः चन्द्रस्यंशवः कि-