This page has been fully proofread once and needs a second look.

।गङ्गालहरी ।
 
र्महान् गर्वोऽहंकारो यस्य तेन मया सर्वे सुरगणाः अवज्ञा
सरणिं अवज्ञाया अवहेलनस्य सरणिस्तां सहसा अविचारेण
नीताः प्रापिताः । अत्र 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्म-
णा मिति भाष्योक्तेः सुरगणरूपे प्रधानकर्मणि क्तः । अतएवा-
भिहितत्वात्तत्र प्रथमेति दिक् । भो भागीरथि भगीरथस्येयं
भागीरथी तत्संबोधनम् । 'तस्येद' मित्याणि 'ति टिढ्ढाणे ङीप् ।
इदानीमुद्धारसमये यदि औदास्यं उदासीनत्वम् । उद्धारानुकूल-
व्यापारशून्यत्वमित्यर्थः । भजसि अङ्गीकरोषि, तदा तर्हि
निराधारः निर्गत आधारो यस्य सः एतादृशोऽहं इह लोके
केषां पुरः अग्रे रोदिमि रोदनं करोमि । हा इति खेदे कष्टे वा ।
इति त्वं कथय वद । 'रुदिर् अश्रुविमोचने' 'रुदादिभ्यः सार्व
धातुके' इतीट् । देवानामवहेलनात्तैस्त्यक्तः, त्वमपि अस्मिन्स
मये यदि त्यजसि तर्हि मे का गतिरिति त्वमेव कथयेति
भावः ॥ ४ ॥
पुनरपि प्रवाहरूपं सरन्पापहरणं प्रार्थयते-
स्मृतिं याता पुंसामकृतसुकृतानामपि च या
हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः ।
इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला
ममान्तःसंतापं त्रिविधमपि पापं च हरताम् ५
स्मृतिमिति । हे गङ्गे, तव प्रवाहरूपा मूर्तिः अकृतसुकृ
तानां अतीताद्यतन जन्मसु कृतपातकानां पुरुषाणामपि स्मृतिं
मरणं याता प्राप्ता सती चन्द्रांशुसरणिः चन्द्रस्यशिवः कि-
तमस्तु ॥