This page has been fully proofread once and needs a second look.

।ङ्गालहरी ।
 

 
र्
महान् गर्वोऽहंकारो यस्य तेन मया सर्वे सुरगणाः अवज्ञा
सरणि

सरणिं
अवज्ञाया अवहेलनस्य सरणिस्तां सहसा अविचारेण

नीताः प्रापिताः । अत्र 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्म-

णा मिति भाष्योक्तेः सुरगणरूपे प्रधानकर्मणि क्तः । अतएवा-

भिहितत्वात्तत्र प्रथमेति दिक् । भो भागीरथि भगीरथस्येयं

भागीरथी तत्संबोधनम् । 'तस्येद' मित्याणि 'ति टिड्डाढ्ढाणे ति ङीप् ।

इदानीमुद्धारसमये यदि औदास्यं उदासीनत्वम् । उद्धारानुकूल-

व्यापारशून्यत्वमित्यर्थः । भजसि अङ्गीकरोपिषि, तदा तर्हि

निराधारः निर्गत आधारो यस्य सः एतादृशोऽहं इह लोके

केषां पुरः अग्रे रोदिमि रोदनं करोमि । हा इति खेदे कष्टे वा ।

इति त्वं कथय वद । 'रुदिर् अश्रुविमोचने' 'रुदादिभ्यः सार्व

धातुके' इतीट् । देवानामवहेलनात्तैस्त्यक्तः, त्वमपि अस्मिन्स

मये यदि त्यजसि तर्हि मे का गतिरिति त्वमेव कथयेति

भावः ॥ ४ ॥
 

पुनरपि प्रवाहरूपं सरन्पापहरणं प्रार्थयते-

स्मृतिं याता पुंसामकृतसुकृतानामपि च या

हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः ।

इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला

ममान्तःसंतापं त्रिविधमपि पापं च हरताम् ५

स्मृतिमिति । हे गङ्गे, तव प्रवाहरूपा मूर्तिः अकृतसुकृ

तानां अतीताद्यतन जन्मसु कृतपातकानां पुरुषाणामपि
स्मृतिं
मरणं याता प्राप्ता सती चन्द्रांशुसरणिः
 
स्मृतिं
 
चन्द्रस्यशिवः कि-

तमस्तु ॥
 
OUNDED
 
Oriental
Research Institute