This page has been fully proofread once and needs a second look.

अपि [^१]द्रागाविद्याद्रुमदलनदीक्षागुरुरिह
प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः
 
दरिद्राणामिति । भो गङ्गे,इहास्मिन् लोके ते तव वारां अपां
'आपः स्त्री भूम्नि वार्वारि' इत्यमरः । अयं पुरोवर्ती सन्निकृष्ट
इदंशब्दार्थः । तदुक्तम् 'इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो
रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीया'दिति ।
प्रवाहो निर्झरः । 'प्रवाहो निर्झरो झरः' इत्यमरः । नः अस्माकं
अपारां अनन्तां श्रियं दिशतु ददातु। 'दिश अतिसर्जने' इति
धातोः प्रार्थनायां लोट् । अतिसर्जनं दानम् । किं कुर्वन्सन् ।
दृष्टिसरणिं नेत्रमार्गम् । 'सरणिः पद्धतिः प’द्येत्यमरः । सकृदपि
एकवारमपि गतः सन् प्राप्तः सन् दरिद्राणां रङ्काणां दैन्यं
दीनताम् । अथानन्तरं दुर्वासनहृदां दुष्टा वासना यस्य तद्दुर्वा-
सनं तादृशं हृत् येषां तेषां । 'स्वान्तं हृन्मानसं मनः' इत्यमरः ।
दुरितमपि पापमपि । 'अंहोदुरितदुष्कृत'मित्यमरः । द्रुतं शीघ्रं
दूरीकुर्वन् । अभूततद्भावे च्विः । 'कुगती'ति समासः । कथंभूतः
प्रवाहः । द्रागाविद्याद्रुमदलनदीक्षागुरुः आसमन्तादविद्याः
मायाः आविद्याः । अखिला अविद्या इत्यर्थः । मायाबहुत्वे
प्रमाणं तु 'इन्द्रो मायाभि'रिति श्रुतौ बहुवचनम् । अतएव तत्त्व-
ज्ञानादेकस्य मुक्तौ कृत्स्नमुक्तिप्रसङ्गः स्यात् । मायैक्येन तन्नि-
वृत्तौ क्वापि संसाराभावादिति शङ्कालेशोऽपि नेति शंकरभा-
ष्यदिग्रन्थेभ्योऽवधेयमिति दिक् । तद्रूपो यो द्रुमः वृक्षः तस्य
-------------------------------
[^१] द्रागाविद्यद्रुम इति पाठः ।