This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
अपि द्रागांविद्याद्रुमदलनदीक्षागुरुरिह

प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः २
 

 
दरिद्राणामिति । भो गङ्गे, इहास्मिन् लोके ते तव वारां अपां

'आपः स्त्री भृम्नि वार्वारि' इत्यमरः । अयं पुरोवर्ती सनिकृष्ट

इदंशब्दार्थः । तदुक्तम् 'इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो

रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीया' दिति ।

प्रवाहो निर्झरः । 'प्रवाहो निर्झरो झरः' इत्यमरः । नः अस्माकं

अपारां अनन्तां श्रियं दिशतु ददातु। 'दिश अतिसर्जने' इति

धातोः प्रार्थनायां लोट् । अतिसर्जनं दानम् । किं कुर्वन्सन् ।

दृष्टिसरणि नेत्रमार्गम् । 'सरणिः पद्धतिः पद्येत्यमरः । सकृदपि

एकवारमपि गतः सन् प्राप्तः सन् दरिद्राणां रङ्काणां दैन्यं

दीनताम् । अथानन्तरं दुर्वासनहृदां दुष्टा वासना यस्य तद्दुर्वा-

सनं तादृशं हृत् येषां तेषां । 'स्वान्तं हृन्मानसं मनः' इत्यमरः ।

दुरितमपि पापमपि । 'अंहोदुरितदुष्कृत' मित्यमरः । द्रुतं शीघ्रं

दूरीकुर्वन् । अभूततद्भावे च्विः । 'कुगती' ति समासः । कथंभूतः

प्रवाहः । द्रागाविद्याद्रुमदलनदीक्षागुरुः आसमन्तादविद्याः

मायाः आविद्याः । अखिला अविद्या इत्यर्थः । मायाबहुत्वे

प्रमाणं तु 'इन्द्रो मायाभि' रिति श्रुतौ बहुवचनम् । अतएव तत्त्व-

ज्ञानादेकस्य मुक्तौ कृत्स्नमुक्तिप्रसङ्गः स्यात् । मायैक्येन तन्नि-

वृत्तौ क्वापि संसाराभावादिति शङ्कालेशोऽपि नेति शंकरभा-

प्यादिग्रन्थेभ्योऽवधेयमिति दिक् । तद्रूपो यो द्रुमः वृक्षः तस्य
 

 
१ द्रागाविद्यम इति पाठः ।
 

 
FOUNDED
 

 
1917
 

 
॥ तंजस्वि नावधीतमस्तु ॥
 

 
Bhandarkar Oriental

Research Institute