This page has been fully proofread once and needs a second look.

। गङ्गालहरी ।
 

 
मुखमितिवत्सलिल विशेषणम् । पु० सौदर्य सम्यकदरी हि

माचलकन्दरं तत्र भवं सौदरं भवार्थेऽणू । सौदरमेव सौदर्य-

मिति चातुर्वर्ण्यादित्वात्प्ष्यञ् । आदौ हिमाचले प्रकाशित-

मिति भावः । अथवा सुधायाः सौदर्य भ्रातृरूपम् 'सोदरा-

द्यत्' इति यः । अत्र दरमित स्मिमिति श्लोकर्यन्तं शिखरिणीछन्दः ।

तल्लक्षणं तु 'रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी' ति वृत्त-

रत्नाकरोक्तम् । 'शिखरिणी य्मौन्सौम्लौमृगृतुरुद्राः' इति पैङ्गलं

च बोध्यम् । ननु छन्दोन्तरं त्यक्त्वानेनैव छन्दसा किमिति वर्ण-

नमिति चेदत्रोच्यते – शिखरिणी
छन्दसि जलदेवताकयगण-

स्यादौ सच्चेत्त्वेन जलस्पर्शरूपाभिमतफलसिद्धिर्भविष्यतीत्याशयेन

अशोकवनिकान्यायेन वेति कृतधियो विदांकुर्वन्तु । तदुक्तम्-

'मो भूमिः श्रियमातनोति य जलं वृद्धी र वह्निर्मृतितिं सो वायुः

परदेशद्रगमनं त व्योम शून्यं फलम् । जः सूर्यो रुजमादधाति

विपुलां भेन्दुर्यशो निर्मलं नो नाकः सुखमीप्सितं फलमिदं प्रा-

हुर्गणानां बुधाः' इति । किमपितन् इत्येकं पदं वा । किमपि

अनिर्वचनीयं मोक्षप्राप्तिरूपफलं तनोति विस्तारयतीति किमपि

तन् 'तनु विस्तारे' क्विप् । एतत्पक्षे कथंभूतं जलमिति योज्यम् ।

अत्र वाचकलुप्तोपमालंकारः । तदुक्तम् 'उपमा यत्र सादृश्य-

लक्ष्मीरुल्लसति द्वयोः' इति । समृद्धं सौभाग्यमिति आदौ रूपकं

च । रूपकोपमयोः संकरः ॥ १ ॥
 

 
इदानीं प्रवाहरूपत्वेन जलं वर्णयन्स्वाभिमतं प्रार्थयते
 

 
दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां

द्रुतं दूरीकुर्वन्सकृदुपगतो दृष्टिसरणिम् ॥
 
Oriental
Research Institute
 
INSTITUTE
 
POONA