This page has been fully proofread once and needs a second look.

श्रीः ।
 
जगन्नाथपण्डितराजप्रणीता ।
गङ्गालहरी ।
पीयूषलहरीव्याख्यासहिता ।
 
नमः श्रीगङ्गायै ।
 
पितुः स्कन्धे स्थित्वा विमलमुकुरालोकानधिया
हिमांशुं व्याकर्षन्नहिभयविदूनेन मनसा ।
विधुं हित्वा वह्निं सरसमणिबुद्ध्या गिरिभुवा
शुभं भीतो नीतो दिशतु बहु वः शंभुतनयः ॥ १ ॥
 
गङ्गे त्वद्वारिधारा भवमरणजरापारवारास्तु सारा
राजद्देवादिनारीविहरणविलसत्तीरनीरातुषारा ।
दैत्यारात्यङ्घ्रिचारा हरगिरिसुशिरोदेशभारातिधीरा
रूपेणाक्रान्तमारा निजजनवृजिनौघौघहाराविहारा ॥२॥
 
अम्बां निजमुखाक्रान्तचन्द्रबिम्बां नमाम्यहम् ।
केदारं वैरिसंदारं मुक्ताहारं च सुन्दरम् ॥ ३ ॥
 
येनाकारि दशास्यो दशमुखहीनोऽपि बाणसङ्घेन ।
निजजायाचौर्यकरः सो वोऽवतु जानकीकान्तः ॥ ४ ॥
 
हरिं रामं गुरुं नत्वा भास्करप्रीतये मया ।
पीयूषलहरीव्याख्या क्रियते हि यथामति ॥ ५ ॥
 
अत्रैवं श्रूयते--कविर्जगन्नाथो दिल्लीवल्लभाश्रितस्तद्यवनी-