This page has been fully proofread once and needs a second look.

श्रीः ।
जगन्नाथपण्डितराजप्रणीता ।
गङ्गालहरी ।
पीयूषलहरीव्याख्यासहिता ।
नमः श्रीगङ्गायै ।

पितुः स्कन्धे स्थित्वा विमलमुकुरालोकानधिया
हिमांशुं व्याकर्षन्नहिभयविदूनेन मनसा ।
विधुं हित्वा वह्निं सरसमणिबुद्ध्या गिरिभुवा
शुभं भीतो नीतो दिशतु बहु वः शंभुतनयः ॥ १ ॥

गङ्गे त्वद्वारिधारा भवमरणजरापारवारास्तु सारा की
राजद्देवादिनारीविहरणविलसत्तीरनीरातुषारा
दैत्यारात्यङ्घिचारा हरगिरिसुशिरोदेशभारातिधीरा
रूपेणाकान्तमारा निजजनवृजिनौ घौघहाराविहारा ॥२॥

अम्बां निजमुखाक्रान्तचन्द्रविम्बां नमाम्यहम् ।
केदारं वैरिसंदारं मुक्ताहारं च सुन्दरम् ॥ ३ ॥

येनाकारि दशास्यो दशमुखहीनोऽपि बाणसङ्घेन ।
निजजायाचौर्यकरः सो वोऽवतु जानकीकान्तः ॥ ४ ॥

हरिं रामं गुरुं नत्वा भास्करप्रीतये मया ।
पीयूषलहरीव्याख्या क्रियते हि यथामति ॥ ५ ॥

अत्रैवं श्रूयते-कविर्जगन्नाथो दिल्लीवल्लभाश्रितस्तद्यवनी-