This page has been fully proofread once and needs a second look.

श्रीः ।
जगन्नाथपण्डितराजप्रणीता ।
गङ्गालहरी ।
पीयूषलहरीव्याख्यासहिता ।
श्री
नमः श्री
पितुः स्कन्धे स्थित्वा विमलमुकुरालोकानधिया
हिमांशुं व्याकर्षनहिभयविदूनेन मनसा ।
3 विधुं हित्वा वह्निं सरसमणिबुद्ध्या गिरिभुवा
शुभं भीतो नीतो दिशतु बहु वः शंभुतनयः ॥ १ ॥
गङ्गे त्वद्वारिधारा भवमरणजरापारवारास्तु सारा की
राजद्देवादिनारीविहरणविलसत्तीरनीरातुपारा
दैत्यारात्यभिचारा हरगिरिसुशिरोदेशभारातिधीरा
रूपेणाकान्तमारा निजजनवृजिनौ घौघहाराविहारा ॥२॥
अम्बां निजमुखाक्रान्तचन्द्रविम्बां नमाम्यहम् ।
केदारं वैरिसंदारं मुक्ताहारं च सुन्दरम् ॥ ३ ॥
येनाकारि दशास्यो दशमुखहीनोऽपि बाणसङ्गेन ।
निजजायाचौर्यकरः सो वोऽवतु जानकीकान्तः ॥ ४ ॥
हरिं रामं गुरुं नत्वा भास्करप्रीतये मया ।
पीयूपलहरीव्याख्या क्रियते हि यथामति ॥ ५ ॥
अत्रैवं श्रूयते-कविर्जगन्नाथो दिल्लीवल्लभाश्रितस्तद्यवनी-
INSTITUJRA
 
POONA
 
5
 
नमः श्रीगङ्गायै ।
 
Bhandarkar Oriental
Research Institute