This page has not been fully proofread.

श्रीः ।

जगन्नाथपण्डितराजप्रणीता
 

गङ्गालहरी ।

पीयूषलहरीव्याख्यासहिता ।
 

 
fog
 

 

श्री
नमः श्री
पितुः स्कन्धे स्थित्वा विमलमुकुरालोकानधिया

हिमांशुं व्याकर्षनहिभयविदूनेन मनसा ।

3 विधुं हित्वा वह्निं सरसमणिबुद्ध्या गिरिभुवा

शुभं भीतो नीतो दिशतु बहु वः शंभुतनयः ॥ १ ॥

गङ्गे त्वद्वारिधारा भवमरणजरापारवारास्तु सारा की

राजद्देवादिनारीविहरणविलसत्तीरनीरातुपारा

दैत्यारात्यभिचारा हरगिरिसुशिरोदेशभारातिधीरा

रूपेणाकान्तमारा निजजनवृजिनौ घौघहाराविहारा ॥२॥

अम्बां निजमुखाक्रान्तचन्द्रविम्बां नमाम्यहम् ।

केदारं वैरिसंदारं मुक्ताहारं च सुन्दरम् ॥ ३ ॥

येनाकारि दशास्यो दशमुखहीनोऽपि बाणसङ्गेन ।

निजजायाचौर्यकरः सो वोऽवतु जानकीकान्तः ॥ ४ ॥

हरिं रामं गुरुं नत्वा भास्करप्रीतये मया ।

पीयूपलहरीव्याख्या क्रियते हि यथामति ॥ ५ ॥

अत्रैवं श्रूयते-कविर्जगन्नाथो दिल्लीवल्लभाश्रितस्तद्यवनी-

INSTITUJRA
 

 
POONA
 

 
5
 

 
नमः श्रीगङ्गायै ।
 

 
Bhandarkar Oriental

Research Institute