This page has been fully proofread once and needs a second look.

७६
 
गीतगोविन्दकाव्यम्
 
[ सर्गः ४
 
हृष्यन्मालवमूलकोषणविधौ सर्गस्तृतीयः कृत-

स्तुर्यः कुम्भमहीभृतात्र विवृतौ श्रीगीतगोविन्दतः ॥
 

इति श्रीगया विमुकिक्तिस्थलकल्पित पितृकुलविमुक्तिदेन श्रीचित्रकूटाधिपतिना

विरचिते गीतगोविन्दविवरणे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः ॥
 

 
युजि च नजौ जरगाश्च पुष्पिताग्रा'" इति ॥ १२ ॥ ('"वृष्टिव्याकुल'" इत्यादिश्लोकस्य

टीका नोपलभ्यते मूलादर्शपुस्तके ) ॥ १३ ॥
 

क् सर्वशास्त्रार्थविचारचातुरी क् काव्यटीका व्यसनैर्दिनव्ययः ।

तथापि कृष्णस्मरणोत्सवो बलाद्विधातुमस्मान्व्यवसाययत्यदः ॥
 

इति श्रीमहामहोपाध्याय श्री श्रीशंकर मिश्र विरचितायां श्रीशालिनाथकारितायां

गीतगोविन्दटीकायां रसमञ्जर्याख्यायां चतुर्थः सर्गः ॥ ४ ॥
 
qon
 
SURAB
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri