This page has not been fully proofread.

७६
 
गीतगोविन्दकाव्यम्
 
[ सर्गः ४
 
हृष्यन्मालवमूलकोषणविधौ सर्गस्तृतीयः कृत-
स्तुर्यः कुम्भमहीभृतात्र विवृतौ श्रीगीतगोविन्दतः ॥
 
इति श्रीगया विमुकिस्थलकल्पित पितृकुलविमुक्तिदेन श्रीचित्रकूटाधिपतिना
विरचिते गीतगोविन्दविवरणे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः ॥
 
युजिजौ जरगाश्च पुष्पिताग्रा' इति ॥ १२ ॥ ('वृष्टिव्याकुल' इत्यादिश्लोकस्य
टीका नोपलभ्यते मूलादर्शपुस्तके ) ॥ १३ ॥
 
क्च सर्वशास्त्रार्थविचारचातुरी क्क काव्यटीका व्यसनैर्दिनव्ययः ।
तथापि कृष्णस्मरणोत्सवो बलाद्विधातुमस्मान्व्यवसाययत्यदः ॥
 
इति श्रीमहामहोपाध्याय श्री शंकर मिश्र विरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमजर्याख्यायां चतुर्थः सर्गः ॥ ४ ॥
 
qon
 
SURAB
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri