This page has been fully proofread once and needs a second look.

<bold>चतुर्थः सर्गः ४ ।</bold>
 
स्निग्धमधुसूदनः ।
 
यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ १ ॥
 
कर्णाटरागैकतालीतालाभ्यां गीयते ॥ प्र० ८ ॥
 
निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ।
माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ।

सा विरहे तव दीना ॥ ध्रुवम् ॥ २ ॥
 
मधुमथनं हृदि कृत्वा परं जयदेवीये मातौ वरम् ।
तनुते धातुं श्रुतिसुखकरं कुम्भो नृपशतवन्द्यश्चिरम् ॥
इदानीं तयोः पृथक्कामावस्थां निरूप्य संयोजयितुमिच्छुर्दूतीयोगं निरूपयति--
<pratika>यमुनातीरवानीरेति ।</pratika>राधिकासखी माधवं प्राह । किंविशिष्टं माधवम् । प्रेम-
भरेण स्नेहोद्रेकेणोद्भ्रान्तमुद्विग्नचित्तम् । पुनः किंभूतम् । यमुनातीरस्थे वानीरनिकुञ्जे
वेतसनिकुञ्जे मन्दं निरुत्साहं यथा स्यात्तथा आस्थितमासीनम् । अथवा अमन्दमिति
वचन विशेषणम् । अतिशयव्याकुलां राधां दृष्ट्वा अमन्दं सवेगमाह । पथ्यावक्त्रं छन्दः
"युजोर्जेन स" इति । पूर्वोक्तमेव स्पष्टयति । अत्र गीते विरहोत्कण्ठिता नायिका
वर्णनीया "नायिका लक्षणैर्युक्ता गीतकाव्येषु दर्शिता । एकैव नायिका वापि हरमू-
र्तिरिवाष्टधा । वाससज्जा समुत्कण्ठा स्वाधीनभर्तृका तथा । कलहान्तरिता वापि
विप्रलब्धाभिसारिका । खण्डिता प्रोषिता चैव नायिकाश्चाष्ट संमताः ।" तत्र समु-
त्कण्ठितालक्षणं भरते -- "यस्याः समुचितेऽप्यह्नि प्रवासी नैति वल्लभः । सा स्मरान-
लसंतप्ता विरहोत्कण्ठिता मता" ॥ १ ॥ <pratika>निन्दतीति ।</pratika>पूर्वं ध्रुवपदं व्याक्रियते --
<pratika>सा विरहे इति ।</pratika> हे माधव, सा राधा भावनया त्वयि लीना त्वद्ध्यानेन
त्वन्मयत्वं प्राप्ता इति बुद्ध्या त्वयि लीनेति । त्वामन्तरा स्थिता । उत्प्रेक्षते ।
 
पूर्वसर्गे <error>कृष्णस्थ</error><fix>कृष्णस्य</fix> विरहावस्था वर्णिता । अत्र तु राधायास्तापमाह -- <pratika>यमुनेति ।</pratika>
राधिकायाः सखी माधवं कृष्णं वक्ष्यमाणमुवाच । राधिकेत्यत्रानुकम्पायां कः । कीदृशं
कृष्णम् । यमुनातीरवानीरनिकुञ्जे वेत्रलताच्छन्नप्रदेशे मन्दं स्वैरमास्थितमासीनम् । तत्र
हेतुगर्भविशेषणमाह -- <pratika>प्रेमेति ।</pratika> प्रेमभरेण राधिकाविषयस्नेहाधिक्येनोद्भ्रान्तमुद्विग्नम् ।
तथा च प्रेमभरेण ध्यानपरम्परया तां साक्षात्कृत्य तदन्वेषणं विहाय लतागृहस्थितमिति
भावः । "अथ वेतसे । रथाभ्रपुष्पविदुलवेत्रवानीरवञ्जलाः" इत्यमरः । "मन्दः खले
मन्दगते मूर्खे स्वैरिणि रोगिणि" इति विश्वः ॥ १ ॥ <pratika>निन्दतीति ।</pratika>गीतस्यास्य कानड-
रागः एकतालीतालश्च । गीतार्थस्तु -- हे माधव, सा राधा तव विरहे त्वद्विश्लेषे चन्दनं