This page has been fully proofread once and needs a second look.

१६
 
[ सर्गः १
 
गीतगोविन्दकाव्यम्
 
म्लेच्छनिवहनिधने कलयसि करवालं
 

धूमकेतुमिव किमपि करालम् ।
 

केशव धृतकल्किशरीर जय जगदीश हरे ॥ १० ॥
 

 
स्यैवोपदेष्टृत्वादिज्यत्वात्तत्फलदातृत्वाच्
 
किमपि प्रयोजनमभिसंधाय तन्निन्दा

नाश्चर्यम् । निन्दसीत्यत्र धीरशान्तो नायकः । तल्लक्षणम् – '-- "शान्तो विनीतो धीरश्च

धीरशान्तो द्विजो वणिक्'" ॥ ९ ॥ अथ कल्क्यवतारः । वृधृतकल्किशरीरेति ध्रुवे

विशेषः । <pratika> म्लेच्छेति । </pratika> हे हरे, म्लेच्छ नि वह निवहनिध
ने म्लेच्छसमूहवधनिमित्तम् ।
 

अपि निश्चये । त्वं करवालं खङ्गं कलयसि इति वितर्कयामि । किं वितर्के । अन्यथा

चक्रादिषु सत्सु कथं खड्गस्यैव धारणम् । किंभूतं करवालम् । भीषणम् । किमिव धूमके-

तुमिव । म्लेच्छानामुत्पातशंसिनं धूमकेतुं ताराविशेषमिव । अथवा धूमः केतुश्चि
ह्नं
यस्य स तम् । म्लेच्छकुलविनाशपिशुनमिव । उत्पाते हि वह्निर्धूमशिखो भवति स तु
 

प्रायेण रत्नमयो भवति । खड्गतेजो हि नीलभास्वरं भवति अत उभयसाम्येनोपमा ।

 
विधानबोधकं वेदसमूहं निन्दसि न तु सर्वमित्यर्थः । सोऽपि किमिति निन्द्यत इत्यत्

आह--<pratika> दर्शितमिति । </pratika>अहह कष्टम् । दर्शितो बोधितः पशुधाघातो येन तादृशम् । वेदोऽपि

पशूनां घातं बोधयतीत्यहह कष्टमित्येवं निन्दसीति
भाव:वः । एतादृशनिन्दायामपि

हेतुमाह -- <pratika> सदयहृदयेति । </pratika> दया कृपा तत्सहितं हृदयं यस्य तादृशं । अयं भावः ।

रागवशान्निरतहिंसाञ्जनान्दृष्ट्वा '"अग्नीषोमीयं पशुमालमेत'" इत्यादिविधिवाक्यैः स्वर्गादिफ्-
फ-
लदर्शन पुरस्कारेण गुडजिहिह्विकया वैदिकमार्गे प्रवर्त्य पश्चान्नश्वरस्वर्गादिफलकं निरपराधि

बहुप्राणिवधसाध्ययागादिकं मुक्तिविरोधित्वाच्च तेषामत्यन्तमहित मिति विचार्य परमपुरुषार्थ
-
मोक्षसाधने निवृत्तिमार्गे तान्प्रवर्तयितुं '"न हिंस्यात्सर्वा भूतानि'" इत्यादिना यज्ञादिबोधकवे-

दस्य निन्दां करोषि न तु सर्वथा वेदनिन्दायामेव तवावतारतात्पर्यम् । अतएव गूढं तत्रेमं

व्यवहारमज्ञात्वा दुरात्मनां वैदिकमार्गे विश्वास इति संमोहनायैव तवैषोऽवतारपरिग्रह

इत्यवतारप्रयोजनमुक्तमिति । '"अहहेत्यद्भुते खेदे'" इति विश्वः । '"जातजात्योश्च जन्म'"(?) इति

विश्वः ॥ ९ ॥ अथ कल्किनोऽवतारं स्तौति -- <pratika> धृतकल्कि शरीरेति । हे केशव, धृतक
ल्किशरीरेति । </pratika> हे केशव, धृतक-
ल्किशरी
र धृतं कल्किनः शरीरं येन तादृश, त्वं जय । ननु पूर्वं मम सदयत्वमुक्तं कल्क्य-

तारे तु प्राणिवधनिरतस्य मे विरुद्धमित्यत आह -- <pratika> म्लेच्छनिवहेत्यादि । </pratika> त्वं म्लेच्छनि,
-
वहनिधने म्लेच्छसमूहमारणे करवालं खड्नंगं कलयसि धारयसि । कीदृशम् । किमपि कराल
-
मतिशयेन भयंकरम् । कमिव । धूमकेतुमिव औत्पातिक ग्रह विशेषमिव । रणे उदितं तत्क
-
रवालं पश्यतां म्लेच्छानां नाशो भवतीति करवालस्य धूमकेतुसाम्यम् । अन्यस्मिन्नप्यु.
-
दिते धूमकेतौ औत्पातिक ग्रहविशेषे तं पश्यतां प्राणिनां विपदो भवन्तीति भावः । यद्वा

धूमः केतुश्चिह्नं यस्य स धूमकेतुर्वह्निस्तमिव । अत्रास्य खड्गस्य नीलत्वाद्धूमसाम्यम् ।

मुष्टेश्च सुवर्णमयत्वादग्निसाम्यम् । म्लेच्छनिधनेत्यत्र '"चर्मणि द्वीपिनं हन्ति'" इतिवन्निमि-

त्
तात्कर्मसंयोगे सप्तमी । '"समूहे निवहव्यूहसंदोहविसरव्रजाः'" इत्यमरः । '"निधनः स्यात्क
-
लेर्नाशे'" इति विश्वः । '"नेड्गे तु निस्त्रिंशचन्द्रहासारिष्टयः । कौक्षेयको मण्डलाग्रः कर-
बा

वा
लः कृपाणवत्'" इत्यमरः । '"धूमकेतुः स्मृतो वहाह्नावुत्पातग्रह भेदयोः'" इति विश्वः । क-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri