This page has been fully proofread once and needs a second look.

सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १३
 
क्षत्त्रियरुधिरमये जंगदपगतपापम्

स्नपयसि पयसि शमितभवतापम् ।
 

केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ ६॥
 

 
कुर्वन्नसीति वर्तमानसामीप्याद्वा प्रवाहानादिलेत्वेन प्रतिवामनावतारं छलनप्रारम्भापरि-

समाप्तत्वाद्वर्तमानापदेशः । वामनस्याकारेण खर्वत्वात्प्रभाप्राग्भारेणाविभाव्य स्वरूपत्वा-

दद्भुतत्वम् । क्व । विक्रमणे विक्रमत्रयकरणे । अत्र हेतुगर्भविशेषणम् । पदेति । पद-

नखनीरेण जनितं जनपावनं येन । इदमत्राकूतम् । बलिना वामनस्य चरणार्धे क्रिय-

माणे सहसा वृद्धिमाप्ते चरणार्थं यदुदकं गृहीतं तन्नखमात्र एव पर्याप्तम् । अतः

पदनीरे वक्तव्ये पदनखनीर इत्युक्तिः । अथवा तृतीये पदविन्यासे चरणाग्र एव

ब्रह्मलोकमितो झटिति ब्रह्मणा दीयमानार्घजलजनित विष्णुपादाग्रसंभवजलेन पावन

इति । अत्राद्भुतो रसः । अतिशयोक्तिरलंकारः । इति पञ्चमम् ॥ ५ ॥ अथ परशु-

रामः । धृतभृगुपतिरूप इति ध्रुवे विशेषः ।<pratika> क्षत्त्रियेति । </pratika> एतत्पदस्य पुराणकथासापेक्षा

व्याख्या । हे राम, जगत्स्नपयसि । क्व । पयसि जले । किंभूते जले । क्षत्त्रियरुधिरमये

क्षत्त्रक्षतजविकारे । परशुरामः किलः क्षत्त्रक्षयं कृत्वा कुरुक्षेत्रे रामह्रदतीर्थे क्षत्त्रशोणि-

तजलेन पितॄनताप्सर्प्सीदिति पौराणिकाः । तत्राद्यापि जगत्स्नाति, अपगतपापं च भवति ।

तदेव कविराह । अत्रापि स्नानं प्रति रामशब्दस्यैव प्रवृत्तिनिमित्तत्वात्स्न पयसीति पदान्तरा-

ध्याहारेण भूतार्थालंकारस्थाने लये गतिश्चिन्तनीया ॥ यस्त्वं स्नपयसि स जयेति वा ।

किंभूतं जगत् । अपगतपापमिति हेतुगर्भं विशेषणम् । अतएव शमितभवतापं शमितो

भवतापोऽपगतभवतापत्वादा ध्यात्मिका दिदुः खत्रयं येनेति तत्तथा । अत्र भाविनि भूतवदु
 

 
-
 
हे अद्भुतवामन आश्चर्यवामन, विक्रमेण पराक्रमेण बलिं दैत्यं छलयसि वञ्चयसि । भगवा-

नुपेन्द्रो वामनरूपं कृत्वा बलेः सकाशात्पदत्रयमितां भूमिं प्रार्थ्य पश्चाद्वृबृहद्रूपं प्रकटी-

कृत्य चतुर्दशभुवनं पदत्रयेणापूर्य तदपराधेन तं बच्चाद्ध्वा चाधः क्षिप्तवानिति पुराणप्रसिद्धिः ।

अद्भुतत्वमेवाह -- <pratika>पदनखेति । </pratika> पदनखसंबन्धि यन्नीरं गङ्गाजलं तेन जनितमुत्पादितं जना-

नां पावनं पावित्र्यं येन <error> तादृश । </error><fix> तादृशः । </fix> अत्रापि प्रवर्धमानस्य भगवतस्त्रिविक्रमस्य चरणाङ्गुष्ठन-

खाग्रेण विदीर्णे ब्रह्माण्डस्य प्रथमे पार्थिवावरणे तेनैव वर्त्मना तच्चरणारविन्दप्रक्षालनादे-

वागतं द्वितीयावरणजलं ब्रह्मदत्तार्घेण जलेनैकीभूतं क्रमेण मर्त्यलोकमागतं गङ्गेति प्रसिद्धं

लोकान्पावयतीति पुराणप्रसिद्धिः । अतएव भूलोकस्थितेनापि वामनेन ब्रह्माण्डजल-

स्यानयनादाश्चर्यम् । '"अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बु शम्बरम्'" इत्यमरः ॥ ५ ॥

परशुरामावतारं स्तौति -- <pratika> धृतभृगुपतिरूपेति । </pratika> हे केशव, धृतं भृगुपतेः परशुरामस्य

रूपं येन तादृश, जय । परशुरामावतार प्रयोजनमाह -- <pratika> क्षत्त्रियेति । </pratika> क्षत्त्रियाणां रुधि-

राणि प्रचुराणि यत्र तादृशे, पयसि कुरुक्षेत्राख्यतीर्थजले जगत्प्राणिजातमपगतपापं यथा

स्यादेवं स्नपयसि । यदवधि परशुरामेणैकविंशतिवारं क्षत्त्रियान्हत्वा तदुद्रुधिरैः कुरुक्षेत्रे पञ्च

ह्र
दान्विधाय पितॄणां तर्पणमकारि तदवधि तन्महातीर्थं जातमिति पुराणप्रसिद्धिः । कीदृशं
 
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri