This page has been fully proofread once and needs a second look.

सर्गः १ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां

जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः ।

शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-

स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ ४ ॥
 

 

 

 
बन्धः । वैष्णवा अधिकारिणः । दीपकमलंकारः । द्रुतविलम्बितं वृत्तम् । '"द्रुतविल-

म्बितमाह नभौ भरौ'" । पाञ्चाली रीतिः । कौशिकी वृत्तिः ॥ अत्र मधुरकोमलकान्त-

पदावलीत्यादिप दैर्विलासकलासु कुतूहलस्यौचित्योद्भावनेन शृङ्गाररस स्वरूपानुरूपो

वाक्यार्थ उन्निद्रो भवति । तथा चोक्तम्- ' -- "औचित्यमुचितं वाक्यं सन्ततं संमतं सताम् ।

त्यागोदग्रमिवैश्वर्यं शीलोज्ज्वलमिव श्रुतम्'" ॥ ३ ॥ इदानीं कविः कविगणनायां परै-

रपि कविभिरहं परिगणित इति स्वप्रशंसार्थं क्षेपकमपि तत्कृतं श्लोकं स्वप्रबन्धस्य कुर्व-
-

न्नाह -- <pratika>
वाच इति ।</pratika> तानेव परिगणितान्कवीन्स्व स्वगुणेनोपश्लोकितानाह । उमापति-

धरनामा कविः वाचो वाणी:णीः पल्लवयति विस्तारयति । साकूतैर्विशेषणैर्गद्यादिप्रबन्धे

चतुरः । अपरं च । गिरां वाचां संदर्भशुद्धिं गुम्फवैशद्यं जयदेव एव जानीते । शर-

णसंज्ञः कविः दुरूद्दद्रुतेः श्लाघ्यो दुर्विचारपदपदार्थज्ञानात्प्रशस्यः । शृङ्गारप्रधान निर्दो-

षार्थनिर्माणैराचार्यगोवर्धनस्पर्धी कोऽपि न । एतेन तस्य सर्वाधिक्यमुक्तं भवति ॥ अपरं
 
नाह -
 

 
अनेनैव पदन्यासः कामं धारामधुच्युतः ॥ बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् । एतेन

वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥ औज्ज्वल्यकान्तिरित्याहुर्गुणं गुणविपश्चितः । पुरा-

णचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः ॥'" इति । अर्थमधुरत्वादिलक्षणं तु वामने । तथा च

तत्सूत्राणि—' -- "उक्तिवैचित्र्यं माधुर्य' 'यं" "अपारुष्यं सौकुमार्यं' '" "परुषेऽर्थेऽप्यपारुष्यम् । यथा मृते

यशः शेष इत्यर्थः' । '" । "दीप्तरसत्वं कान्तत्वम्'" इति ॥ ३ ॥ तद्गुणविशिष्टापि सरस्वती लक्ष्मण-

सेनमहाराजसभासु महाकवीनामुमापतिधरादीनामस्ति सा किं श्रोत्राणां न सुखावहेत्यत

आह - - <pratika>वाच इति ।</pratika> उमापतिधरनामा लक्ष्मणसेनामात्यो वाचः पल्लवयति विस्तारयति ।

तथा चोमापतिधरस्य वाङ्माधुर्यशून्यं शब्दार्थगुणशून्यं सच्चित्रा ख्यमधमकाव्यं न सहृदयहृ-

दयाह्लादजनकमिति भावः । शरणनामा कविर्दुरूहस्य काव्यस्य शीघ्ररचने श्लाध्घ्यः स्तुत्यः ।

तथा च शरणकवेरपि काव्यं गूढार्थत्वादिदोषयुक्तं प्रसादादिगुणरहितं चेति तदपि न विद-

ग्धमनोविनोदास्पदमिति भावः । तथा शृङ्गारोत्तरेति शृङ्गाररस एवोत्तरः श्रेष्ठो यत्र,

शृङ्गारेणोत्तरं प्रधानं वा यत्सत्प्रमेयमुत्तमं वस्तु तस्य रचनैः कवितायां ग्रन्थनैराचार्यगोव-

र्धनस्पर्धी गोवर्धनाचार्येण सह स्पर्धावान्कोऽपि न विश्रुतो न ख्यातः । अत्र शृङ्गारेत्या-

दिना शृङ्गाररसप्रधानकाव्यरचना यामेव तस्य सामर्थ्यम् । रसान्तरवर्णने तु सोऽप्यप्रौढ

एवेति तत्काव्ये वर्णनीयार्थस्य शुद्धत्वेऽपि माधुर्यगुणसंपन्नपदरचनायां सोऽप्यशक्तश्चेति

<error>
ध्यनितम् ।</error><fix>ध्वनितम् । </fix> इतरविद्याध्ययनादिनाचार्यत्वं सत्काव्यरचनायामप्रयोजक मिति सोपहासमुक्त-

माचार्येति । तथा च स न सत्कविर्नापि सत्कविहृदयं तस्येति भावः । धोयी कविक्ष्मापतिः
थो

धो
यीनामा कविराजः । श्रुतिधरः श्रुतिः श्रवणं तन्मात्रादेव ग्रन्थग्राही । तस्योच्चारितमात्र ग्राहित्व-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri