This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्ग: १
 
-
 

 

भावानाह -- अम्बरमाकाशं मेघैर्मेंमेदुरं सान्द्रस्निग्धं वर्तते । अपरं च । तमालद्रुमैः

श्यामा वनभुवो वर्तन्ते । अपरं च नक्तं रात्रिकालः । एवं देशकालवस्तुलक्षणा

विभावाः सूचिताः। किमुक्तं भवति । अत्र काव्ये शृङ्गाररसप्राधान्यात्तस्य मेघाद्या-

स्त्रयोऽप्युद्दीपनभावा उक्ता भवन्ति । राधाद्या आलम्बनविभावाः । भीरुरित्यस्यानु-

भावः । हर्षावेगशङ्कौत्सुक्यत्व्रीडाचपलतादयो व्यभिचारिणः । इत्थं कार्यकारणसहका-

रिभी रतिस्थायिभावः सकलरससम्राट् सप्रपञ्चः संभोगाख्योऽभिलाषविरहेर्ष्यासूयाल-

क्षणो विप्रलम्भः शृङ्गारः साङ्गोपाङ्गः समुन्मीलितो भवति । तदुक्तम्- ' -- "कारणान्यथ

कार्याणि सहकारीणि यानि तु । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥

विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायीभावो

रसः स्मृतैःतः[^१]'" तथा चाभाणि भरतेन – '-- "विभावानुभावव्यभिचारिसंयोगाद्रसनिष्प-

त्तिः–'" इति । एवमेतेन पथा श्रीजयदेवेन कविना रसमुख्ये स्थिरीकृते तदाशयम-

बुद्ध्वा कैश्विचिद्व्याख्यातं तत्तावन्न विचक्षणपरीक्षाक्षममीक्षामहे । तथाहि । इत्थं नन्दनि-

देशतो नन्दादेशाच्चलितयोः केलयो जयन्ति । इत्थमिति किम् । राधा काचन गोपिका

तस्या नन्देन संबोधनम् । हे राधे, इमं मम शिशुं रात्रौ भीरुं त्वमेव गृहं प्रापय

त्
वय्येव मम विश्वास इति । तदा नायकस्य शिशुलेत्वेन परवशत्वं, तस्याश्च धात्रीलं
त्वं
नन्दस्य दूतीकर्म, शृङ्गार विभावानां भयानक हेतुत्वं, कवि निरूपितरसस्यान्यथात्वं चाप-

द्यते । तत्र तेषामायुष्मतां क उपालम्भः । यतः– ' -- "निर्देशो भाषणादेशसामीप्यार्थम-

जानतः । आदेश एव विश्रान्तमतेर्व्याख्या भवेन्न किम् ॥ लोके किं कूपमण्डूकः

समुद्रमपि तत्समम् । न वेद वेदवादोऽयमिति श्रुतिभिया किल ॥'" अथैवं नन्दादेशा-

दनु तथा प्ग्राम्यतायां शृङ्गारो विनाशितो भवति । यथाह – '-- "अथ शृङ्गारपरता सुतरां

सा तिरस्कृता । यतः कुलवधूवत्स चमत्काराय संवृता ॥ श्वशुरे वदति प्रायः सूनो

रतमनु स्रुनुषाम् । सा नाम ग्राम्यतापीष्टा सापि नेष्टा विपश्चितः ॥ प्रयुक्तं कविना द्वित्वं

तदाशयमजानता । नन्दनिर्देशहारिण्यास्तस्या एकत्वमिष्यते ॥ नायकत्वं यदाम्नातं

हरेः काव्यकृता कृतौ । तस्यां तस्मिन्विनिक्षिप्ते गतिः का नाम तस्य ते ॥ यो गीतगो-

विन्द इति प्रबन्धो गोविन्द नेतारमनुप्रबद्धः । राधावशे तत्र कृतेऽर्भकत्वात्स गीतराधः

कथमत्र न स्यात् ॥ प्रामाण्यं सुधियोऽवदन्कविगिरां धर्मोपदेशे बुधा यत्तन्नो भवितुं

मुदार्हति गुरोराज्ञा विचार्या न यत् । तत्रेदं तु विचारणीयमिह यो यस्याः करे

दीयते रक्षायै स च कामयेत यदि तां तत्किंचिदद्यावधि ॥ शृङ्गारोपक्रमे चात्र भया-

 
भूमयस्त माल द्रुमै स्तमाल वृक्षैः श्यामाः । कुत्र जयन्तीत्यत आह -- <pratika>प्रत्यध्वेति ।</pratika> यमु
-
नायाः कूले प्रत्यध्वकुञ्जद्रुमम् । अध्वन्यध्वनि कुञ्जे कुञ्जे द्रुमे द्रुम इत्यर्थः । यद्वाऽध्वनः

कुञ्जन् द्रुमांल्लक्षीकृत्येत्यर्थः । न च नक्तं भीरुरयं त्वमेव तदिममित्यत्र '"द्वितीयाटौस्स्वेनः '
"
इति सूत्रेणैनादेशः कथं न भवतीति वाच्यम् । अन्वादेशविषयत्वाभावात् । किंचित्कार्
यं
विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । किंचित्कार्यं विधातुमिति ।

अपूर्वं बोधयितुमित्यर्थः । भीरुत्वस्य अनुवाक्यत्वेन विवक्षितत्वात् । '"अम्बरं व्योम्नि वा-

 
[^
१.] काव्यप्रकाशे ४ उल्लासे.
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri