This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
श्रीकुम्भकर्णनृपतिर्विवृत्तिं तनोति
 

गानं निधाय सरसं रसिकप्रियाह्वाम् ॥ ४ ॥

 
श्रीवैजयायेन
सगोत्रवर्यः श्रीबप्पनामा द्विजपुङ्गवोऽभूत् ।

हरप्रसादादपसादराज्यप्राज्योपभोगाय नृपोऽभवद्यः ॥ ५ ॥

 
यदन्वये निर्जिततर्कवादिपदः पदं तत्परमा व्यभाति ( ? ) ।

श्रीमेदपाटे गुहिलप्रधाने यत्राभवन्भूपतयः प्रसूताः ॥ ६ ॥

 
तत्र क्रमाद्भव्यपरम्पराढ्ये हम्मीरनामा नृपतिर्बभूव ।

चन्द्रादिरत्नप्रकरक्रमेण रत्नाकरे कल्पतरुर्यथासीत् ॥ ७ ॥

 
दानानि संगतवनीपकमात्रपात्र-

मासाद्य यो ददिरनन्तगुणानि कामम् ।

पञ्चाननो विषमधाडिषु यः प्रसिद्ध-

श्चक्रे मृधान्यखिलशत्रुभयावहानि ॥ ८ ॥

 
तस्मादभूत्सत्तनयः प्रभूतनयः परायः सदयः शतायुः ।

श्रीक्षेत्रसिंहः प्रतिपक्षनागसिंहः पराहंकृतिमत्तसिंहः ॥ ९ ॥

 
ततोऽभवल्लक्ष उदीतलक्षविपक्षपक्षक्षयकारदक्षः ।
 
[ सर्गः १
 

गयाविमोक्षास्थितधर्मरक्षः स्वक्षः कृतत्र्यक्षसमस्तलक्ष्यः ॥ १० ॥

 
तन्नन्दनो निर्जितपूर्वराजचारित्र संपादित
मेदिनीकः ।
 

श्रीमोकलेन्द्रः प्रणतारिमौलि माणिक्यभाभासितपादपद्मः ॥ ११ ॥

 
श्रीकुम्भकर्णस्तदनु क्षितीन्द्रः क्षितिं बिभर्तीन्द्रसमानसारः ।

शेषादिकेभ्यो धरणे धरित्र्या भरस्य विश्राणितविश्रमः सन् ॥ १२ ॥

 
स श्रीशभक्तिप्रवणः प्रवीणः संगीतशास्त्रेऽखिलशास्त्रवेत्ता ।

श्रीगीतगोविन्दसुगीतकस्य नव्याकृतिं व्याकृतिमातनोति ॥ १३ ॥

 
जिलात्वा तु पृथिवीं कृत्वा तत्पतीन्करदायिनः ।

राधामाधवसारस्य रसिको रमतेऽधुना ॥ १४ ॥

 
प्रत्यज्ञायि प्रबन्धो यो जयदेवेन धीमता ।

न तस्य विद्यते लक्ष्म सर्वाङ्गैरुपलक्षितम् ॥ १५ ॥

 
अतः स्वरादिभिः षड्भिरङ्गैः संयोज्य तथ्यताम् ।

नीलात्वा गीलात्वा तदा हिलात्वा कुटीकासु (स्तु) प्रवर्त्यते ॥ १६ ॥

 
शृङ्गारे सप्रपञ्चैचे रस इह रुचिरौचित्ययुक्तौ प्रकृष्टे-

ऽलंकारे नायिकाया गुणगणगणने वर्णने नायकस्य ।

गीतौ प्रीतौ च वृत्तौ लयमनु रसिकः कौतुकं चेत्तदेमा

दोषैर्मुक्ता गुणाढ्याः शृणुत नरपतेः कुम्भकर्णस्य वाचः ॥ १७ ॥

 
स किं बन्धः श्लाघ्यो व्रजति शिथिलीभावमसकृ-

द्विचारेणाक्षिप्तो ननु भवति टीकापि किमु सा ।

 
<bold>
रसमञ्जरी
 
</bold>
 
श्यामतामरसदामसुन्दर:रः पादपङ्कजनमत्पुरन्दरः ।

वर्धमानभवदावपावकः पातु कोऽपि वसुदेवशावकः ॥ २ ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri