This page has been fully proofread once and needs a second look.

श्रीः ।

 
श्रीजयदेवकविविरचितं
 

 
<bold>
गीतगोविन्दकाव्यम् ।
 
</bold>
 
कुम्भनृपतिप्रणीतरसिकप्रियाख्यव्याख्यया
 

 
महामहोपाध्यायशंकर मिश्र निर्मितरसमञ्जर्याख्यव्याख्यया च

संवलितम् ।

 
<bold>
प्रथमः सर्गः १
 
</bold>
 
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-

र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
 

 
<bold>
रसिकप्रिया ।
 
</bold>
 
कल्याणं कमलापतिर्दिशतु मे यः कौस्तुभे राधया

वीक्ष्य स्वं प्रतिबिम्बितं प्रतियुवत्येषेति तर्काकुलम् ।

आश्लेषोन्मुखयापि मानपरया मन्वानया कैतवं

तिर्यग्वक्रितकन्धरं वलितया सासूयमालोकितः ॥ १ ॥

 
सोऽव्यान्मामरविन्दनाभ उदयद्यन्नाभिपद्मालया

पद्मा पद्मविनीलमीलन विधिप्रावीण्यवन्नेत्रयोः ।

योगादर्धनिमीलिताम्बुजवशात्संभोगभोगेतरा-

वस्थाद्वन्द्वभवानुभूतिजनितक्रीडासुखान्यन्वभूत् ॥ २ ॥

 
दिश्यान्मेऽर्धशिवातनुः स भगवान्नित्योदितां संपदं

शम्भुर्विश्वजयश्रियः परवशी कारैकसत्कार्मणम् ।

यत्रैकाङ्गनवीन विभ्रमरसादेकाङ्गगुप्तेरना-
खा

स्वा
दात्संभवदद्भुतैकपरमा जागर्ति हेमाद्विरिजा ॥ ३ ॥

 
नत्वा मतङ्गभरतप्रमुखान्सुगीत-

संगीतशास्त्रनिपुणाञ्जय देववाचाम् ।
 
चक्रधर जोशी
 

 
<bold>
रसमञ्जरी
 
</bold>
 
शंकरजगदम्बिकोरकयोरङ्के पङ्केन खेलन्तम् ।

लम्बोदरमवलम्बे यं वेद न तत्त्वतो वेदः ॥ १ ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri