This page has been fully proofread once and needs a second look.

१७४
 
गीतगोविन्दकाव्यम्
 
[ सर्ग: १२
 
पदवाक्यप्रमाणाख्यत्रिसरित्सङ्गमश्रिया ।

कुम्भकर्णगिरां योगो न स्यादिष्टार्थदः कथम् ॥

स्वभावगम्भीरतया निसर्गदुर्बोधभावा जयदेववाचः ।

व्याकर्तुमीष्टे यदि ता नरेशः श्रीकुम्भकर्णो न परः कदाचित् ॥

श्रीगीतगोविन्द विचारसूक्तिसुरापगासंभवतोऽनुमेयम् ।

श्रीकुम्भकर्णेऽखिलराजिभूभृद्राजत्वमार्या अविचार्यमस्ति ॥

रे मूढाः किमुपास्यते गुणिगणप्रावीण्यपाटच्चरं
 
भुमृदुन्द

भूभृद्वृन्द
मनेकका कुरचनाचातुर्यचाटूक्तिभिः ।

श्रीकुम्भः सकलाभिलाषफलदश्वेचेत्से वितुं प्राप्यते
 

सौरभ्यं यदि मौक्तिके किमपरं श्लाघ्यं भवेद्भूतले ॥

सुवर्णमुक्ताफलनिर्मितेयं सत्सूक्तिमाला सुमनःप्रयुक्ता ।

श्रीकुम्भभूमीपतिनोपयुक्ता श्रीवासुदेवार्पणमस्तु साक्षात् ॥

नाभूवन्कति नाम केऽपि सुधियस्तत्तद्गुरूपासना-

भ्यासासादिततत्स्वतोषजननप्रोल्लासिवाग्विभ्रमाः ।

स्वच्छन्दप्रसरद्वचःसुरसरित्कल्लोललोलोक्तिभिः
 

स्वाधीनीकृत सर्वतः सहृदयः श्रीकुम्भ एव प्रभुः ॥
 

इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेनाभिनवभरताचार्येण मालवाम्भोधि
-
नाथमहीधरेण यवनवरतिमिरकुलसङ्कुलसरङ्गपुरजलधिजलैकचुलुकेन मुनिवरेण प्रागु-

दक्प्रतीची दिगाधिपराजगजहठादानदर्शितानन्यसाधारणपौरुषेण मेदपाटसमुद्रसम्भ-

वरोहिणीरमणेन रायगुरुचापगुरुसेलगुरुरामां च परमगुरुवङ्गालगारायां (?) चामुह-

वनेत्यादि बिरुदरा जिविराजमानेन अरिराजमत्तमातङ्गपञ्चाननेन सङ्गीतमीमांसामांस-

लमतिना प्रत्यर्थिपृथ्वीपति तिमिरतति निराकरणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्य-

दीक्षादायगुरुणा बलोद्धतराजकदम्बकदम्बोत्पाटन दक्षिणेन बलहीनराजकस्थापनाचा-

र्येण भूमण्डलाखण्डलेन चित्रकूट विभ्रमाध्युष्टनरेश्वरेण गजनरतुरगाधीशराजत्रित-

यतोडरमल्लेन वेदमार्गस्थापनचतुराननेन याचककल्पना कल्पद्रुमेण वसुंधरोद्धरणा-

दिवराहेण भवानीपतिप्रसादपरिप्राप्तहृष्टशारीरशालिना ऋणत्रय्यपाकरणकारणसकल-

तीर्थाधिदैवतगयागतय वन वननिगड निर्वासनेन त्रिजगतीतापत्रयोन्मूलनमूलहेतुना महे-

न्द्रमुखाभिनेयगताभिनय प्रपञ्च रचना करतलकलि तामन्त्यक फलवद विकलपथीकृत विश्व-

वास्तुवस्तुना वसुमतीमण्डलमध्यवर्तिचापोपकारतोडरमल्लेन नादेनेव मूर्तिमता सूर्य-

त्रितयवेदितराजचक्रचूडामणिना महाराज्ञीहृदय सौभाग्य देवीहृदयनन्दनेन महाराज-

रणश्रीमोकयोविंर्विदटीलेन्द्रतनुजन्मना महाराज्ञीश्रीअपूर्वदेवीहृदयाधिनाथेन महाराजा-
घि

धि
राजमहाराज श्री कुम्भकर्णमहामहेन्द्रेण विरचितायां रसिकप्रियानाम्न्यां

श्रीगीतगोविन्दटीकायां द्वादशः सर्गः समाप्तः ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri