This page has been fully proofread once and needs a second look.

व्याकोशः[^१] केशपाशस्तरलितमलकैः स्वेद[^२]मोक्षौ कपोला
क्लि[^३]ष्टा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।
काञ्चीकान्तिर्हताशा स्तनजघनपदं पाणिनाच्छाद्य सद्यः
पश्यन्ती[^५] सत्रपा सा तदपि विलुलिता मु[^६]ग्धकान्तिर्धिनोति ॥६॥
 
दृशोर्लग्नास्तैर्विद्धं मन इत्येतदद्भुतम् । कोऽर्थः । प्रातः प्रियायामेतानि दृष्ट्वा पुनर्नव
इव कामः संजात इत्यर्थः । तान्येव च कामबाणपञ्चकव्याजेन वस्तून्युपदिशति ।
तस्या राधाया उरो हृदयं पाटला ये पाणिजास्तैरङ्कितं दृष्ट्वा । अनेन पाटलापुष्पं
स्मरबाण उक्तः । अपि च निद्रया कषाये क्लुषिते दृशौ दृष्ट्वा । अनेन कमलाख्यः
पुष्पबाणोऽभाणि । अपि च निर्धौतोऽधरशोणिमा । तं दृष्ट्वा । अनेन बन्धुजीवपुष्पं
स्मरशरोऽगादि । अपि च विलुलितस्रस्तस्रजो मूर्धजाः । तानपि दृष्ट्वा । सस्ता स्रग्ये-
भ्यस्ते तथा । विलुलिताश्च ते स्रस्तस्रजश्च । अनेन मालतीदाम मीनकेतनेषुरुद्दिष्टः ।
अपि च दरश्लथाञ्चलमीषच्छ्लथप्रान्तं काञ्चीदाम मेखलादाम दृष्ट्वा । अनेन सुवर्ण-
जात्यादिपीतकुसुमैः कुसुमास्त्रशरो वर्णितः । एतानि दृष्ट्वा पुनः स्मरपरवशो जात
इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् । अत्रापि वाक्यस्यान्यपरत्वाद्रसवदलंकारता ।
रसश्चाद्भुतोपबृंहितः शृङ्गार एव । "यतितालेन तालेन पद्यं पाटस्वरास्तथा । स्तेना-
स्तदन्त आलापः शृङ्गारः प्रेमनिर्भरः ॥ रागो मरुकृतिर्यत्र स प्रबन्धो निगद्यते ।
कामाद्भुताभिनवता मृगाङ्कलेखाभिधानतः । (?) ॥" इति कामाद्भुताभिनवमृगाङ्कले-
खाभिधः सप्तविंशः प्रबन्धः ॥ ५ ॥ <pratika>व्याकोश इति ।</pratika> सा मुग्धकान्तिर्यत एव
विलुलिता रतिपरिमर्दिता तथापि कृष्णं धिनोति प्रीणयति । किं कुर्वती । सत्रपा
सती । सद्यस्तत्कालं स्वनजघनपदं पाणिना आच्छाद्य पश्यन्ती । कथं विलुलितेत्याह --
केशपाशः (कबरी)व्याकोशः शिथिलो जातः । अपि च अलकैश्चूर्णकुन्तलैस्तरलितमि-
तस्ततो गतम् । कपोलौ खेदमोक्षौ जातौ । अनु च बिम्बाधरकान्तिः क्लिष्टा जाता ।
अनु च हारयष्टिः कुचकलशरुचा हारिता कुतोऽपि नाशिता । अनेन कञ्चुकाभावा-
द्धारयष्टिः शरीरशोभयैव निगीर्णा । अपि च काञ्चीकान्तिर्हताशा जाता । इयमपि
वस्त्राभावात्तद्देशशोभयैव लुप्ता । निरलंकरणापि सर्वातिशायिन्या शरीरशोभयैव पत्यु-
 
कषाये ते दृशौ लोचने वा । निर्धौताधरशोणिमा निर्धौतश्चुम्बनादिना क्षालितो योऽध-
रस्य शोणिमा लौहित्यम् । मूर्धजाः केशाश्च कीदृशाः । विलुलितस्रजो विलुलिताः
केशग्रहणपूर्वकचुम्बनादिदानेन म्लानाः । अत एव स्रस्ताः शिथिलाः स्रजः पुष्पमालाः
येषु तादृशाः । काञ्चीदाम च मेखलासूत्रं च दरश्लथाञ्चलं दरमीषच्छ्लथं शिथिलमञ्चलं
वस्त्रप्रान्तं च ॥ ५ ॥ ( अत्र "व्याकोश" इत्यादि तथा "ईषन्मीलित" इत्यादि श्लोक-
 
[^१.] "व्यालोलः" इति पाठः । [^२.] "स्वेदलोलौ" इति पाठः । [^३.] "स्पष्टा दष्टाध-
रश्रीः" इति पाठः । [^४.] "काञ्ची काञ्चिद्गताशां स्तन" इति पाठः । [^५.] "पश्यन्ती चात्म-
रूपं तदपि" इति पाठः । [^६.] <error>"विलुलितस्रग्धरेयं</error><fix>"विलुलितस्रग्धरेयं धिनोति"</fix> इति पाठः ।