This page has not been fully proofread.

१६.
 
इति श्रुत्वा वचस्तस्य राजभृत्यस्य ते खलाः ।
ऊचुः प्रशस्य ते सर्वे शृणु कारणमत्र भो ॥
कर्नाटराजनिकटे वयं भिक्षाशिनः स्थिताः ।
तत्रायमपि चायातो धनार्थी काव्यकृद्विजः ॥
तथैकस्य गृहे चौर्य चकारायं द्विजाधमः ।
धनिकेन गृहीत्वाथ प्रापितो राजसंनिधौ ॥
राजानं प्राह धनिको नायं विप्रकुलोद्भवः ।
चौरोऽयं नित्यचौर्येण कदापि पतितः प्रभो ॥
इदानीं मद्गृहे भृत्यैर्धृत्वा नीतस्तवान्तिके ।
इति श्रुत्वा ततो राजा चाण्डालाय समार्पयत् ॥
गृहीत्वेमं दुरात्मानं मम राज्याद्बहिष्कुरु ।
अन्यराज्ये तु प्रापय्य जहि खङ्गेन पापिनम् ॥
इत्याज्ञां शिरसा कृत्वा चाण्डालस्तं प्रगृह्य च ।
गच्छंश्च प्रार्थितो भूयो द्रव्येणापि वशीकृतः ॥
अस्माभिरुक्तो नायं भो वध्यो युष्माभिरेव च ।
देशान्तरमवश्यं तु प्रापयित्वाङ्गुलिद्वयम् ॥
छित्त्वा यान्तु नृपद्वारं प्रत्ययार्थ प्रदृश्यताम् ।
इत्येतदुक्तं स्वीकृत्य नीत्वा तं यतो बहिः ॥
 
अत्र राज्ये वने क्वापि च्छित्त्वा तत्पाणिपादकम् ।
राज्ञे प्रदर्शयामासुरिति यातं पुरा स्म भो ॥
ततोऽस्मानर्चयामास राज्ञः स्मृत्वात्मरक्षणम् ।
इति तेषां कथयतां तुमुलः खेऽभववनिः ॥
संपपाताशनिर्घोरं तेषां मूर्धसु तत्क्षणात् ।
ततस्ते राजभृत्यास्तु दृष्ट्वा तन्महदद्भुतम् ॥
क्षणात्तूष्णीं स्थिताः सर्वे संज्ञां संप्राप्य ते पुनः ।
तत्र श्रुत्वा नृपं यान्तं जयदेवस्य मन्दिरे ॥
तत्रैव ते गताः सर्वे गृहीत्वा धनसंचयम् ।
राजानं प्रणिपत्योचुस्ते बद्धकरसंपुटाः ॥
राजंस्ते साधवोऽरण्ये मृता वज्रापघाततः ।
वस्त्रादिकं गृहीत्वा तु वयमेव समागताः ॥
इति श्रुत्वा ततो राजा किं जातमिति चाब्रवीत् ।
ततस्ते निजप्रश्नादि वज्रपातान्तमब्रुवन् ॥
श्रुत्वाथ जयदेवस्तु दादा कृत्वा मुहुर्मुहुः ।
रुरोद पद्भ्यां हस्ताभ्यां छिन्नाभ्यां ताडयन्महीम्
तत्क्षणाज्जयदेवस्य पाणिपादं तु पूर्ववत् ।
प्रादुर्बभूव सर्वेषां पश्यतां नात्र संशयः ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
13