This page has been fully proofread once and needs a second look.

मृते पत्यौ तत्क्षणात्तु भस्मसादभवन्न या ।

तस्या वृथा व्रतं प्रीतिरित्येवं मम निश्चयः ॥

 
इति श्रुत्वा वचस्तस्याश्चिकीर्षन्ती परीक्षणम् ।

अवदं ते पतिः साध्वि मृतोऽकस्मादिति श्रुतम् ॥

 
तच्छ्रुत्वैव पपातोर्व्यां मृता तत्क्षणमेव हि ।

इदानीं त्वमिहायातः कविना सह संगतः ॥

 
अतः परं यत्कर्तव्यं तत्कुरुष्व मम प्रभो ।

इति श्रुत्वा वचस्तस्या राजा प्राहातिविस्मितः ॥

 
वृथेयं घातिता देवि त्वया पद्मावती सती ।

निवत्स्यति कथं गेहे जयदेवोऽनया विना ॥

 
अतस्त्यक्ष्याम्यहमपि त्वां यथेच्छं व्रजाधुना ।

घातने स्त्रीवधो मे स्यादवघ्ध्या हि स्त्रियो नृणाम् ॥

 
इति राजवचः श्रुत्वा जयदेवोऽब्रवीद्वचः ।

राजन्ननपराधेयं महिषी तव सुव्रता ॥

 
न त्यागमर्हत्येषा वै नैवं ब्रूहि ममाग्रतः ।

कौतुकेन मृषावाक्यं भवत्येव न संशयः ॥

 
वाङ्मात्रेण न तत्रास्ति पातकं कस्यचिन्नृप ।

किं च क्षणं जगन्नाथं स्मर त्वं सुमना भव ॥

 
भजेऽहमपि तं देवं कल्याणं स करिष्यति ।

इत्युक्त्वा जयदेवस्तु वाद्यमादाय सर्वशः ॥

 
प्रिये चार्विति यत्खोस्वोक्तं गीतं तत्परमानसः ।

जगौ ततः क्षणादेव पद्मावत्याः कलेवरम् ॥

 
संचचाल ततः सर्वे विस्मयोत्फुल्ललोचनाः ।

साधु साध्विति च प्रोचुः कंचित्कालं व्यतीत्य सा ॥

 
समुत्थाय जगौ पत्या सार्धं
तु पश्यतां नृणाम् ।
 

ततो राजा जहर्षाथ राज्ञी चापि पुनः सतीम् ॥

 
प्रणनाम मुहुर्भक्त्या क्षम्यतामिति भाषिणी ।
 

ततः प्रसन्नः स कविः स्नात्वा भुक्त्वा नृपाज्ञया

 
स्वगृहं प्रययौ हृष्टः पद्मावत्या महोत्सुकः ।

एवं भगवतो भक्तिर्मृतसंजीविनी नृणाम् ॥

 
अद्यापि वर्तते लोके निश्चयोऽपेक्षितः किल ।
 

 
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नाम चत्वारिंशः सर्गः ॥

 
अपरं शृणु वक्ष्यामि कवेः सुचरितं महत् ।

जयदेवसमः साधुर्न भूतो न भविष्यति ॥

 
सर्वभूतसुहृल्लोके सममात्मसमं पुनः ।

पश्चात्प्रारब्धभोगस्तु मनुते कर्मबन्धनम् ॥
 
२ गीत
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri