This page has been fully proofread once and needs a second look.

तत्क्षणाद्देहजे वह्नौ भस्मीभूता न याभवत् ।

का भक्तिः का च तत्प्रीतिर्व्रतं तस्याश्च किं पुनः ॥

 
इति श्रुत्वा वचस्तस्या राज्ञी विस्मयमागता ।

किमिदं भाषसे साध्वि कथमेवं भविष्यसि ॥

 
परीक्षां कारयिष्यामि किंचित्कालं प्रतीक्ष्य च ।

इति श्रुत्वा वचस्तस्या राज्ञी विस्मयमागता ॥

 
पद्मावत्यपि तां राज्ञीं समाभाष्य गृहं ययौ ।

अथैकस्मिन्दिने राजा द्रष्टुं श्रीपुरुषोत्तमम् ॥

 
जगाम जयदेवं तं पुरस्कृत्यातिभक्तितः ।

उवास तत्र तां रात्रिरिं जयदेवेन संगतः ॥

 
अथ प्रभाते संजाते यावद्राजा न चागतः ।

तावदेव तु सा राज्ञी कविपत्नीं समाह्वयत् ॥

 
पद्मावती समायाता राज्ञीं प्राह करोमि किम् ।

तां दृष्ट्वा राजपत्नी सा रुरोदा च विह्वला ॥

 
राज्ञा सह कविस्तंत्र देवं द्रष्टुं गतः किल ।

तत्राकस्माद्विना दुःखं पतिस्ते देहमत्यजत् ॥

 
तद्दुःखवशगो राजा नायाति स्वगृहं पुनः ।

अमी समागता भृत्याः कथयन्तीदमप्रियम् ॥

 
इति श्रुत्वा वचस्तस्या राज्या:ञ्याः पद्मावती सती ।

अहो किमिदमित्युक्त्वा तूष्णीं तस्थौ क्षणार्धतः ॥

 
निपपात पृथिव्यां सा गतासुरभवत्तदा ।

अथ राज्ञी समागत्य हाहाकारं मुहुर्मुहुः ॥

 
कुर्वन्ती स्वयमेवार्तां तामुत्थाप्य पतिव्रता ।

नोत्तस्थौ तां मृतां ज्ञात्वा राज्ञी शोकसमाकुला ॥

 
भयार्ता विललापाथ गर्हयन्ती निजां क्रियाम् ।

अथ तत्र गताः सर्वे राजदाराः समन्ततः ॥

 
चुक्रुशुः शोकसंतप्ताः किं जातमिति चाब्रुवन् ।

अथ राजापि कविना समायातोऽतिविस्मितः ॥

 
श्रुत्वा कोलाहलं शीघ्रं ययावन्तःपुरं स्वकम् ।

जयदेवेन सार्धं च तत्र गत्वा ददर्श ह ॥

 
पद्मावतीं मृतां भूमौ राजा त्वा प्रियां प्रति ।

किं जातमस्या येनेयं मृता कस्मात्कविप्रिया ॥

 
श्रुत्वा राज्ञी नृपवचो भीता प्राह कृताञ्जलिः ।

मम दुश्चरितं नाथ क्षम्यतां कथयामि ते ॥

 
तव भ्राता मृतः पूर्वं तत्पत्नी सा तमन्वगात् ।

तां दृष्ट्वा प्राह मामेषा कोऽयं पाखण्ड इत्यहो
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri