This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
 

कलियुगरचितं न वसतु दुरितं कविनृपजयदेवके । रमते० ॥

 
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे
॥॥

स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
 
१०८
 
[ सर्गः ७
 

 
धरसोदरे दुष्टे बलभद्रभ्रातरि कामपि आत्मसदृशं खलां सुदृशं लक्षणया विरूपनेत्रां

रमयति सति । अत्र हलधरशब्दो मामनुकूलां विहायान्यासक्तोऽन्यां रममाणस्य तस्य

पामरत्वं द्योतयति । ईदृशस्यास्य प्रतीक्षायां विदग्धया न स्थातव्यमिति भावः ॥ ७ ॥

अपि च । <pratika>इहेति । </pratika>कविराजजयदेव के कलियुगेन रचितं दुरितं न वसतु न तिष्ठतु ।

किंभूते । रसभणने रसोद्दीपके । कर्तरि ल्युः । पुनः किंभूते । कृतहरिगुणने कृतहरिक-

थाभ्यासे । पुनः किंभूते । मधुरिपुपदसेवके । अथ च इह रसभणने इति प्रबन्धवि-

शेषणत्वेन योजनीयम् । इयमष्टपदी स्तुति निन्दापरत्वेन बोद्धव्या ॥ तथा च सङ्गीतराजे
'

"
द्रुतमण्ठेन तालेन द्रुतेनैव लयेन च । महाह्लारे रसराजे स्यात्पदानां संततेः पुनः । स्वरप्ग्राम-

स्तथा पाटास्तेना अपि यथाक्रमम् । हरिरसमन्मथाद्यस्तिलकाख्यः प्रबन्धराट् ॥'" इति

हरिरसमन्मथतिलकनामा पञ्चदशः प्रबन्धः ॥ कृष्णानागमने हेतुं दूर्तीतीं विषादोपनय
-
पुरःसरं सोत्कण्ठा राधा प्रकटयति - - <pratika>नायात इति ।</pratika> हे सखि राधे, स मया बहु-

प्रेयस्यापि आहूतः परं निर्दय इति नायातः । अथ राधाह -- हे दूति, स यदि शठः

धूर्तः तर्हि किं दूयसे । त्वं मा विषादं कार्षीः । त्वं दूतीकर्मण्येव प्रभुः । दूत्याह -- हे

राधे, अहं अत एव दूये । स बहुवल्लभः सन् बहुपोह्व्यो वल्लभाः प्रेयस्यो यस्य सः स्व-

च्छन्दं यथा स्यात्तथा रमते क्रीडति । पुना राधाह -- तत्र ते किं दूषणं न हि त्वं

 
किं किमित्येवं संस्थितास्मीत्यर्थः । अत्र च हलधरसोदरत्वेन कृष्णस्योपादानम् । हलधरो

ग्राम्यस्तत्सोदरोऽयमपि तथैव भविष्यतीति तस्य मां विहाय कयाचिद्गोपिकया सह

केलिकरणमुचितमेवेति सूचनाय । '"विटप:पः पल्लवे षिनेङ्गे विस्तारे स्तम्बशाखयोः'" इति विश्वः ।

अवसमिति '"वस निवासे'" इत्यस्य धातोरुत्तमपुरुषैकवचनम् । लङ् । स्वाधीनभर्तृकेयं नायिका

तदुक्तं शृङ्गारतिलके–' -- "यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचित्रविभ्रमासक्ता

स्वाधीनपतिका यथा'" इति ॥ ७ ॥ इहैतत्काव्यकर्तेरि कविनृपजयदेवके कलियुगेन

चरितमाचरितं कृतं दुरितं न वसतु न तिष्ठतु । कीदृशम् । रसस्य कृष्णविषयशृङ्गाररस
स्य
भणनं कथनं यस्य तादृशे । अत एव कृतं हरेर्गुणनं चिन्तनं येन तादृशे ।

अत्र हेतुमाह -- मधुरिपोः कृष्णस्य पदसेवके ॥ ८ ॥ पूर्वमन्यस्याः कस्याश्चित्कृष्णेन सह

केलीमुत्प्रेक्ष्य सख्या अग्रे वर्णितवती । संप्रति दूतीं कृष्णेनोपभुक्तां शङ्कमाना वक्रोक्त्या दू
तीं
प्राह -- <pratika>नायात इति ।</pratika> हे सखि दूति दूत्यकर्मकुशले, स निर्दयो दयारहितोऽत

एव शठः कृतगूढमदपराधो यदि नायातस्तदा किं दूयसे किमिति दुःखिता भवसि ।

स तु शठो न भवति । किं तु धृष्टः स्वच्छन्दमेव रमतेऽतः किं दूयसे इत्याह -
-
<pratika>
स्वच्छन्दमिति ।</pratika> स कृष्णो बहुवल्लभोऽनेकनायिका प्रियोऽत एव स्वच्छन्दं निःशङ्
कं
रमते । यया कयाचिद्गोपिकया सह केलिं करोति । तत्रायेंर्थे ते तव किं दूषणम् ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri