This page has been fully proofread once and needs a second look.

१०
 
प्रख्यापयामास पुनर्देशे देशे नृपोत्तमः ।

अथापरं प्रवक्ष्यामि तस्यैव चरितं शुभम् ॥

 
एकदा तूत्कले देशे पुरुषोत्तमसंनिधौ ।

कस्मिंश्चिन्नगरे काचिच्छा कविऋकविक्रयिणी मुद्दा ॥

 
शरत्काले निशीथिन्यां चन्द्रिकाञ्चित दिग्दशे ।

गायन्ती गीतगोविन्दं वृन्ताकवनमध्यगा

 
वृन्ताकं च विचिन्वन्ती विक्रयार्थमितस्ततः ।

गायन्ती कृष्णचरितं जयदेव विनिर्मितम् ॥

 
श्रुत्वा गानं तु भगवांस्तस्याः पश्चादितस्ततः ।

शृण्वन्गीतं स बभ्राम व्रजन्ती सा यतो यतः ॥

 
एवं भक्तिवशः कृष्णो वृन्ताक विपिने हरेः ।

वृन्ताककण्टकैश्छिन्नं परिधानीयमम्बरम् ॥

 
वृन्ताकानि गृहीत्वा सा मन्दिरं स्वं ययौ यदा ।

तदा स्वधाम संप्राप्तो निशि श्रीपुरुषोत्तमः ॥

 
प्रभाते तत्र पूजार्थमायातः पूजको हरेः ।

पूजासंभारमादाय द्रष्टुं राजाप्युपागतः ॥

 
प्रोद्घाट्य स कपाटं तु गत्वा देवस्य संनिधौ ।

स्थापयन्परिधानीयमपश्यत्खण्डशः कृतम् ॥

 
वृन्ताकण्टकैर्विद्धं किमेतदित्य चिन्तयत् ।

आहूय स तु राजानं दर्शयामास चाम्बरम् ॥

 
कथमेतदभूद्राजन्परमाश्चर्यमित्य हो ।

मयैवागत्य च पुनः कपाटोद्घाटनं कृतम् ॥

 
न बालो नापि चोन्मत्तः कश्चिदत्रागतो निशि

कथमेतद्विजानीयां केनेदं कृतमीदृशम् ॥

 
इत्युक्त्वा पूजयित्वा तं सह राज्ञा स पूजकः ।

विस्मितो बहिरागत्य परां चिन्तामुपागतः ॥

 
मुहुर्मुहुश्चिन्तयानो न लेमेभेऽद्भुतकारणम् ।

तदा राजापि तत्रैव पूजकब्राह्मणेन वै ॥

 
उवाच रात्रौ श्रीकृष्णं प्रार्थयन्मनसा मुहुः ।

केनेदमासीद्वस्त्रस्य खण्डशः करणं विभोः ॥

 
एवं चिन्तापरौ तौ तु त्यक्ताशनजलावुभौ ।
रात्री

रात्रौ
सुषुपतुस्तत्र लेभाते नैव तौ सुखम् ॥

 
तदा निशावशेषे तु स्वप्ने श्रीपुरुषोत्तमः ।

दृशतुरुभौ देवं तत्तद्रूपिणमागतम् ॥

 
राजानं ब्राह्मणं चापि वदन्तं मधुराक्षरम् ।

विषीदसि किमर्थं भो मद्वस्रच्छेदनादिना ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri