This page has not been fully proofread.

८४
 
[ सर्गः ५
 
गीतगोविन्दकाव्यम्
 
विकिरति मुहुः श्वासानाशाः पुरो मुहुरीक्षते
 
प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते
 
मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३ ॥
 
प्रमुदितहृदयम् । पुनः किंभूते जयदेवे । कृतहरिसेवे । किंभूतं हरिम् । सुकृतमिव
कमनीयं मनोहरम् ॥ ८ ॥ इदानीं सत्वरागमनाय प्रोत्साहयति - विकिरतीति ।
हे कान्ते, तव प्रियो मदनकदनक्लान्तो वर्तते मदनेन क्लान्ति प्राप्तो वर्तते । तथाविधः
सन्कि करोतीत्याह—त्वं नागतैवेति कृत्वा मुहुः श्वासान्विकिरति निःश्वासधारां
मुञ्चति । नागतैवेति कृत्वा मुहुर्वारंवारमाशा ईक्षते विलोकयति । व्याकुलतया
कस्या दिशः समेष्यतीति सर्वा एककालमिवावलोकयति । तत्राप्यदृष्ट्वा भ्रान्तः
सन्कुञ्जं प्रविष्टा भविष्यतीति मुहुर्वारंवारं कुजं प्रविशति । मुहुर्मुहुरत कोऽर्थः ?
तत्राप्यदृष्ट्वा बहिर्निर्यातस्तत्रैव निहुत इव तिष्ठतीति मुहुर्मुहुः प्रविशतीति
मुहुर्मुहुर्वारंवारं 'कुतो नागता, किं केनचिन्निवारिता, उत कुतो भयाद्वा' इत्यादि
तस्या अनागमनहेतुं विमृश्य मुहुर्वारंवारं बहु बहुविधं गुजन् अव्यक्तशब्द
कुर्वन् ताम्यति ग्लायति । अथवा वृथेदं विसर्शनम्, आग मिष्यत्येवेति मुहुःशय्यां
रचयति । तथाप्यदृष्ट्वा पर्याकुलं यथा स्यात्तथा ममानुरागादाग मिष्यत्येवेति मुहुरीक्षते
 

 
कीदृशं हरिम् । सदयं दयासहितम् । पुनः कीदृशम् । सुकृतेन पुण्येन कमनीयं
वाञ्छनीयम् ॥ ८ ॥ श्लोकेनापि नायकस्योत्कण्ठामाह - विकिरतीति । हे कान्ते, तव
प्रियो मदनकदनकृान्तः । मदनः कामस्तज्जनितं कदनं दुःखं तेन कान्तो ग्लानो
वर्तते । मुहुर्वारंवारं श्वासान्संतापनि:श्वासान्विकिरति क्षिपति । नासापुरो नासाग्रं
मुहुर्वारंवारमीक्षते । ध्यानेनापि प्रियां पश्यामीति नासाग्रं वीक्षमाणस्त्वां ध्यायतीति
भाव: । ध्यानसमये नासाग्रवीक्षणेन मनःसंयमो भवतीति नासापुर इत्युक्तम् । कचित्
'श्वासानाशा' इति तालव्यशकारवान्पाठस्तदा श्वासान्विकिरति । अथ पुर आशा:
पुरोभागस्थदिशः अनेन वर्त्मनागमिष्यतीत्याशयेन दृष्ट्वा मुहुरीक्षत इत्यर्थः । मुहुर्वारंवारं
कुअं प्रविशति गुञ्जशब्दं कुर्वन्कदाचिदनेन वर्त्मनागत्य निलीय तिष्ठतीत्याशयेन
ध्याने त्वां दृष्ट्वा केलये वा कुञ्जं प्रविशतीत्यर्थः । मुहुर्वारंवारं बह्वधिकं यथा
स्यादेवं ताम्यति ग्लानो भवति । ध्यानविच्छेदे त्वां तत्रापश्यंस्ताम्यतीति भावः ।
क्वचित् 'कूजन्मुहुस्ताम्यति' इति पाठः । तदा कूजन्नार्तनादं कुर्वंस्ताम्यतीत्यर्थः । मुहुर्वारंवारं
शय्यां रचयति । एतावत्कालं गुरुजनभीत्या नायातातः परमायास्यतीति शय्यां
रचयतीति भावः । मुहुर्वारंवारं परित आकुलं यथा स्यादेवमीक्षते । 'नासा तु नासिकायां
स्यात्' इति विश्वः । 'आशास्तृष्णा दिशः प्रोक्ताः' इति च ॥ ३ ॥ पुनरपि
 
१ 'न्नासापुरो' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri