This page has not been fully proofread.

र.र.
 
'महाविभूतेस्सम्पूर्णषाड्गुण्यवपुषः प्रभोः ।
 
मम सर्वात्मभूतस्य नित्यैवैषानपायिनी' ॥ (ब्रा.पु.) इत्यादिभिरनयोर्न
कदाचिदपि विश्लेषः । अवतारेष्वपि कदाचिद्विश्लेषशोकादेरभिनयमात्रमेव । इदञ्च
श्रीमद्रामायणान्ते सूचितम्
 
1
 
12
 
शरणागतिगद्यम् -
 
'रामस्य सव्यपार्श्वे तु पद्मा श्रीस्समवस्थिता ।
 
दक्षिणे हीविशालाक्षी व्यवसायस्तथाग्रतः' ॥ (रा. उत्त. १०९-६) इति ।
एवं देवीमित्यन्तेन व्याख्येयस्थश्रीशब्दार्थो दर्शितः । तन्मुखेन नित्यं भगवतस्सुखप्रसादनीयत्वं
'व्यञ्जयितुं' नित्यानपायिनीम् इत्यन्तेन तत्रत्यमतुबर्थश्चोक्तो भवति ।
 
ननु भगवतीमित्यादिभिस्स्वतो निर्दोषत्वादौ नित्यसम्बन्धे च सिद्धेऽपि
स्त्रीत्वोपाधिवशात्कदाचित्पतिपारार्थ्यवैमुख्यम्, पतिप्रतिकूलाभिप्रायत्वम्, अविमृश्यकारित्वम्,
नृशंसत्वम्, निग्रहरुचित्वञ्च -
 
'शतह्रदानां लोलत्वं 'मत्स्यानां प्रतिकूलताम् ।
 
गरुडानिलयोश्शैघ्यम् अनुगच्छन्ति योषितः' ॥ (रा.अर.१३-६)
'विद्यते स्त्रीषु चापल्यं' (रा.युद्ध. १६-९) 'किं न कुर्वन्ति योषितः । इत्यादिभिः प्रसिद्धं
यदि स्यात्तदा कथं नित्यमशरण्यशरण्यत्वं स्यादित्यत्राह - निरवद्याम् इति ।
सामान्यतस्स्त्रीत्वनिबन्धनदोषवचनं क्षेत्रज्ञेष्वेव कर्मोपाधिविशेषनियतं प्रायिकञ्चेति नास्याः
तत्प्रसङ्गः । उक्तञ्च तथैव, 'अनवद्याऽनवद्याङ्गी नित्यं तद्धर्मधर्मिणी' (ल.तं.१७-३१) इति ।
श्रीरामायणे च 'इयन्तु भवतो भार्या दोषैरेतैर्विवर्जिता' (रा. अर. १३-७) इति ।
 
किञ्च, 'आनृशस्यं परो धर्मस्त्वत्त एव मया श्रुतः' (रा. सुं. ३८-४१) इति
स्मारयन्त्या नृशंसत्वप्रसङ्ग एव नास्ति । निग्रहरुचिञ्च समर्थाया एवास्या अत्यन्तापकारिष्वपि
न सम्भवतीति स्ववाक्यसिद्धम्,
 
एतद्विभूतिभूत' देवतादिषु
 
तन्मूलभूतसङ्कल्पः
 
'असन्देशात्तु रामस्य तपसश्चानुपालनात् ।
 
न त्वां कुर्मि दशग्रीव ! भस्म भस्माई ! तेजसा' ॥ (रा. सुं. २७-२०) इति ।
स्वकर्म'वशादीदृशदोषसम्भवेऽपि नास्याः