This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
र.र. - जगतो विष्णुपत्नी' (तै. सं. ४-४-१२) इति च मन्त्रान्तरेण उक्तम् । तदपि हि
तद्विभूतिभूतभूमिविषयत्वात् तत्पर्यवसाय्येव । श्रीवैकुण्ठगद्ये च शेषादीनामपि
तदाज्ञानुविधायित्वमुक्तम्, 'शेषशेषाशनादि सर्व परिजनं भगवतस्तत्तदवस्थोचित-
परिचर्यायामाज्ञापयन्त्या' (वै.ग.) इति । आहुश्च भगवद्यामुनाचार्याः - 'यस्यास्ते महिमानमात्मन
इव त्वद्वल्लभोऽपि प्रभुः, नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः' (च.श्लो. २)
इति । वेदार्थसंग्रहे च उक्तं, "स्वाभिमत' स्वानुरूपस्वरूपरूपगुणविभवैश्वर्य-
शीलाद्यनवधिकमहिममहिषी' इति । उक्तञ्च श्रीवत्सांकमिश्रैः - 'देवि! त्वन्महिमावधिर्न हरिणा
नापि त्वया ज्ञायते' (श्रीस्त. ८) इति । तदात्मजैश्च 'प्रशकनबल' - इत्यारभ्य, - 'तव भगवतश्चैते
साधारणा गुणराशयः' (श्रीगु.र.को. ३२) इति ।
 
9
 
न चैतावता भगवतो निस्समाभ्यधिकत्वविरोधः; प्रत्युत तत्प्रतिष्ठापनमेव, 'हीश्च
ते लक्ष्मीश्च पत्न्यौ' (तै. आर. ३-१३-४१) इति श्रुतेः । न ह्येवंविधपत्नीविशिष्टत्वं कस्यचित्
±अन्यस्य± अस्ति, येन तत्साम्यादिशङ्का स्यात् । उपबृंहितञ्च 'अप्रमेयं हि तत्तेजो यस्य
सा जनकात्मजा' (रा.अर.३७-१८) इति ।
 
एवमस्याश्शीलादीनामनवधिकातिशयत्वेऽप्यविरोधः -
 
'यथा प्रभागुणोत्कर्षे भास्करो निस्समाधिकः ।
श्रीमानपि तथैव स्यात्पतिः पत्नीगुणोन्नतौ ॥
ज्ञानभोगसमानत्वे नित्यमुक्तेश्वरेषु च ।
 
-
 
यथा वैषम्यनियतिस्तथैवाऽत्रेत्यनाविलम्' ॥
 
शास्त्रेषु बहुधा भगवद्गुणत्वादिरूपेण निर्दिष्टायास्तस्याः कैश्चिन्निर्गुणत्वादिकं शक्यते
इति 'तद्व्युदासाय' कल्याणगुणोक्तिः । गुणत्वादिनिर्देशास्तु अस्या द्रव्यत्वाद्यविरोधेन अन्यपरा
इति तत्र तत्र द्रष्टव्यम् । 'ततोऽवलोकिता देवाः' (वि.पु.१-९-१०६) 'त्वयाऽवलोकितस्सद्यः
(वि.पु. १-९-१३०) 'स श्लाघ्यस्स गुणी धन्यः' (वि.पु.१-९-१३१) इत्यादिभिरेतदवलोकनात्
क्षुद्राणामपि गुणसिद्धौ, सर्वकल्याणगुणशालित्वमस्याः कैमुत्यसिद्धम् । कल्याणत्वं
मोक्षपर्यवसायितत्त्वज्ञानादिमङ्गलावहत्वं स्वयं नित्यानुकूलत्वञ्च । 'न ते वर्णयितुं शक्ता गुणान्
जिह्वाऽपि वेधसः' (वि.पु.१-९-१३३) इत्याद्यभिप्रेतसर्वापरिच्छेद्यगुणानन्त्यातिशयसूचनाय
गणशब्दः; ऐश्वर्यादेरनेकावान्तरगुणसमुदायात्मकत्वाद्वा, 'प्रकृष्टं विज्ञानम्' (व. स्त. १५)
इत्यादिन्यायात् ।
 
1. स्वाभिमर्तानित्यनिरवद्य- अ । 2. तदन्यस्य अ । 3. शंक्येत - अ । 4. तन्निरासाय आ ।
 
-