This page has not been fully proofread.

श्रीधराय नमः

श्रियै नमः

श्रीमते रामानुजाय नमः

यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-

व्यामोहतस्तदितराणि 'तृणाय' मेने ।

अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः

रामानुजस्य चरणौ शरणं प्रपद्ये ॥

 
श्रीभगवद्रामानुजाचार्यविरचिते गद्यत्रये
 

 

शरणागति गद्य म्
म्
[ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् ।

रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥]
***********
 

 
यतीन्द्रकृतभाष्यार्था यद्व्याख्यानेन दर्शिताः ।

वरं सुदर्शनार्यं तं वन्दे कूरकुलाधिपम् ॥

श्रीसुदर्शनभट्टार्यप्रणीतं श्रीमच्छ्रुतप्रकाशिकाभिधानं

शरणागतिगद्यव्याख्यानम् ।
 
GAVAURUAUPUNURUNURYAGRÜTEKÜAVRUAUZGAÜRÜAURUAURUA
 
१.
 
२.
 

 
 
 
 
श्रीमान्वेंकटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
 

 
श्रीवेदान्तदेशिकप्रणीतं पृथुगद्याधिकारनामकं

शरणागतिगद्यस्य व्याख्या रहस्यरक्षा
 

 
१.
तृणाय - 'मन्यकर्मण्यनादरे विभाषाऽप्राणिषु' (पा.सू.२-३-१७) इति सूत्रेणानादरे द्योत्ये कर्मणि चतुर्थी वा

स्यात् । (इति चतुर्थी)
 
-
 

 
 
 
२.
शरणागतिगद्यम् - शरणार्थं संसारात् संरक्षणार्थं 'आ - समन्तात् सर्वप्रकारेण प्रार्थनापूर्वकं 'गतिः'

गमनम् - अवलम्बनम् - आत्मसमर्पणम् - शरणागतिः । शरणागतिः - (प्रपत्तिः) - मोक्षसाधनोपायः;

तदधिकृत्य कृतं गद्यम् शरणागतिगद्यम् ॥