This page has been fully proofread once and needs a second look.

ग्रैवेयक-हार- केयूर- कटक - -श्रीवत्स - -कौस्तुभ-मुक्तादामोदरबन्धन-
पीताम्बर - -काञ्ची-गुण-
नूपुरादिभिः अत्यन्त -सुखस्पर्शेर्दिव्यगन्धैः दिव्य भूषणैर्भूषितम्, श्रीमत्या वैजयन्त्या
वनमालया विराजितम् ; शङ्ख-चक्र-गदाऽसि - -शार्ङ्गदि - गादि-दिव्यायुधैः सेव्यमानम्;
स्वसङ्कल्पमात्रावक्लृप्त- जगज्जन्म - -स्थिति- ध्वंसादिके, श्रीमति, विष्वक्सेने, न्यस्त-
समस्तात्मैश्वर्यम्; वैनतेयादिभिः स्वभावतो- निरस्त - -समस्त - -सांसारिक-स्वभावैः;
भगवत्प
भगवत्प रिचर्या- करण- योग्यैः, भगवत्परिचर्यैक- भोगैः; नित्य-सिद्धैः, अनन्तैः यथा योगं
सेव्यमानम्; आत्मभोगेनानुसंहित- परादि-काल- दिव्यामल -कोमला वलोकनेन,
विश्वमाह्लादयन्तम्; ईषदुन्मीलित-मुखाम्बुजोदर - -विनिर्गतेन, दिव्याननारविन्द-
शोभाजनकेन; दिव्य-गाम्भीर्य- औदार्य-सौन्दर्य - माधुर्या न्द्यनवधिक-गुण-गण-विभूषितेन,
अतिमनोहर- दिव्य - -भाव-गर्भेण; दिव्यलीलालापामृतेन अखिल-जन-हृदयान्तराणि
आपूरयन्तं ; भगवन्तं नारायणम्, ध्यानयोगेन दृष्ट्वा;

ततो भगवतो नित्यस्वाम्यम् आत्मनो नित्यदास्यं च यथावस्थितम्
अनुसन्धाय;

'कदाऽहं भगवन्तं, नारायणं, मम नाथम्, मम कुलदैवतम्, मम कुलधनम्,
मम भोग्यम्, मम मातरम्, मम पितरम्, मम सर्वम्, साक्षात्करवाणि
चक्षुषा !'
'कदाऽहं भगवत्पादाम्बुज-द्वयं शिरसा सङ्ग्रहिष्यामि !'

'कदाऽहं भगवत्पादाम्बुज-द्वय परिचर्याशया निरस्त- समस्तेतर- भोगाशः,
अपगत - -समस्त - -सांसारिक - -स्वभावः, तत्पादाम्बुज-द्वयं प्रवेक्ष्यामि !'

'कदाऽहं भगवत्पादाम्बुज-द्वय- परिचर्या- करणयोग्य तदेकभोगः, तत्पादौ
परिचरिष्यामि!' 'कदा मां भगवान् स्वकीयया अतिशीतलया दृशाऽवलोक्य, स्निग्ध-
गम्भीर - -मधुरया गिरा परिचर्यायाम् आज्ञापयिष्यति !' इति, भगवत्परिचर्यायाम्
आशां वर्धयित्वा:

तयैवाशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य, दूरादेव भगवन्तं शेषभोगे
श्रिया सहाऽऽसीनम्, वैनतेयादिभिः सेव्यमानम्, 'समस्तपरिवाराय श्रीमते नारायणाय
नमः' इति प्रणम्योत्थायोत्थाय, पुनः पुनः प्रणम्य, अत्यन्त-साध्वस- विनयावनतो
भूत्वा, भगवत्पारिषद- गणनायकैः, द्वारपालैः, कृपया स्नेहगर्भया दृशाऽवलोकितः,