This page has not been fully proofread.

Xxxii
 
एवमवस्थितस्याऽपि अधित्वमात्रेण परमकारुणिको भगवान्;
स्वानुभवप्रीत्योपनीतैकान्तिकात्यन्तिक- नित्यकैङ्कर्यैकरतिरूप- नित्यदास्यं दास्यतीति
विश्वासपूर्वकं; भगवन्तं नित्यकिङ्करतां प्रार्थये ॥ ३ ॥
 
तवाऽनुभूति - सम्भूत-प्रीति-कारित-दासताम् ।
देहि मे कृपया नाथ ! न जाने गतिमन्यथा ॥ ४ ॥
सर्वावस्थोचिताशेष- शेषतैकरतिस्तव ।
 
भवेयं पुण्डरीकाक्ष ! त्वमेवैवं कुरुष्व ! माम् ॥ ५ ॥
 
एवम्भूत-तत्त्वयाथात्म्यावबोध-तदिच्छारहितस्यापि, एतदुच्चारणमात्रावलम्बनेन;
उच्यमानार्थ - परमार्थनिष्ठं मे मनः त्वमेवाद्यैव कारय! ॥ ६ ॥
 
अपारकरुणाम्बुधे ! अनालोचितविशेषाशेषलोकशरण्य ! प्रणतार्तिहर!
आश्रितवात्सल्यैकमहोदधे ! अनवरतविदित - निखिल - भूतजात याथात्म्य !
 
सत्यकाम! सत्यसङ्कल्प ! आपत्सख ! काकुत्स्थ ! श्रीमन् ! नारायण!
पुरुषोत्तम! श्रीरङ्गनाथ ! मम नाथ ! नमोऽस्तु ते ॥ ७ ॥
 
॥ इति श्रीभगवद्रामानुजविरचितं श्रीरङ्गद्यं सम्पूर्णम् ॥
॥ श्रीमते रामानुजाय नमः ॥