This page has not been fully proofread.

श्रीधराय नमः

श्रियै नमः

श्रीमते रामानुजाय नमः

यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-

व्यामोहतस्तदितराणि तृणाय मेने ।

अस्मगुरोर्भगवतोऽस्य दयैकसिन्धोः

रामानुजस्य चरणौ शरणं प्रपद्ये ॥

 
श्रीभगवद्रामानुजाचार्यविरचिते गद्यत्रये
 
शरणागति

 
शरणागति
गद्य म्
 
म्
 
[ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् ।

रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥]
 

 
ओम् भगवन्नारायणाभिमतानुरूप-स्वरूप-रूप-गुण-विभवैश्वर्य-

शीलाद्यनवधिकातिशय - असङ्ख्येयकल्याणगुणगणाम्, पद्मवनालयाम्, भगवतीम्,

श्रियम्, देवीम्, नित्यानपायिनीम्, निरवद्याम्, देवदेवदिव्यमहिषीम्, अखिलजगन्मातरम्-

अस्मन्मातरम्-अशरण्यशरण्याम्, अनन्यशरणः - शरणमहं प्रपद्ये ॥ १ ॥
 

 
पारमार्थिक - भगवन्चरणारविन्दयुगलैकान्तिकात्यन्तिक- परभक्ति-परज्ञान-

परमभक्तिकृत - परिपूर्णानवरत - नित्य-विशदतम- अनन्यप्रयोजनानवधिकातिशय - प्रिय-

भगवद नुभवजनित - अनवधिकातिशयप्रीतिकारित अशेषावस्थोचित -

अशेषशेषतैकरतिरुप-नित्यकैङ्ङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी भगवचरणारविन्द-

शरणागतिः यथावस्थिता- अविरताऽस्तु मे ॥ २ ॥
 

 
अस्तु ते ॥ ३॥
 

 
तयैव सर्वं सम्पत्स्यते ॥ ४ ॥
 

 
अखिलहेयप्रत्यनीक - कल्याणैकतान स्वेतर- समस्तवस्तु - विलक्षणानन्त-

ज्ञानानन्दैक-स्वरूप!
 
-