2023-04-07 13:37:56 by Vidyadhar Bhat
This page has not been fully proofread.
  
  
  
  श्रीधराय नमः
  
  
  
  
  
  
  
श्रियै नमः
  
  
  
  
  
  
  
श्रीमते रामानुजाय नमः
  
  
  
  
  
  
  
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
  
  
  
  
  
  
  
व्यामोहतस्तदितराणि तृणाय मेने ।
  
  
  
  
  
  
  
अस्मगुरोर्भगवतोऽस्य दयैकसिन्धोः
  
  
  
  
  
  
  
रामानुजस्य चरणौ शरणं प्रपद्ये ॥
  
  
  
  
  
  
  
   
  
  
  
श्रीभगवद्रामानुजाचार्यविरचिते गद्यत्रये
  
  
  
   
  
  
  
शरणागति
  
  
  
   
  
  
  
शरणागतिगद्य म्
  
  
  
   
  
  
  
  म्
  
  
  
   
  
  
  
[ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् ।
  
  
  
  
  
  
  
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥]
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
ओम् भगवन्नारायणाभिमतानुरूप-स्वरूप-रूप-गुण-विभवैश्वर्य-
  
  
  
  
  
  
  
शीलाद्यनवधिकातिशय - असङ्ख्येयकल्याणगुणगणाम्, पद्मवनालयाम्, भगवतीम्,
  
  
  
  
  
  
  
श्रियम्, देवीम्, नित्यानपायिनीम्, निरवद्याम्, देवदेवदिव्यमहिषीम्, अखिलजगन्मातरम्-
  
  
  
  
  
  
  
अस्मन्मातरम्-अशरण्यशरण्याम्, अनन्यशरणः - शरणमहं प्रपद्ये ॥ १ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
पारमार्थिक - भगवन्चरणारविन्दयुगलैकान्तिकात्यन्तिक- परभक्ति-परज्ञान-
  
  
  
  
  
  
  
परमभक्तिकृत - परिपूर्णानवरत - नित्य-विशदतम- अनन्यप्रयोजनानवधिकातिशय - प्रिय-
  
  
  
  
  
  
  
भगवद नुभवजनित - अनवधिकातिशयप्रीतिकारित अशेषावस्थोचित -
  
  
  
  
  
  
  
अशेषशेषतैकरतिरुप-नित्यकैङ्ङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी भगवचरणारविन्द-
  
  
  
  
  
  
  
शरणागतिः यथावस्थिता- अविरताऽस्तु मे ॥ २ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
अस्तु ते ॥ ३॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
तयैव सर्वं सम्पत्स्यते ॥ ४ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
अखिलहेयप्रत्यनीक - कल्याणैकतान स्वेतर- समस्तवस्तु - विलक्षणानन्त-
  
  
  
  
  
  
  
ज्ञानानन्दैक-स्वरूप!
  
  
  
   
  
  
  
-
   
  
  
  
  
श्रियै नमः
श्रीमते रामानुजाय नमः
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मगुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥
श्रीभगवद्रामानुजाचार्यविरचिते गद्यत्रये
शरणागति
शरणागतिगद्य
[ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् ।
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥]
ओम् भगवन्नारायणाभिमतानुरूप-स्वरूप-रूप-गुण-विभवैश्वर्य-
शीलाद्यनवधिकातिशय - असङ्ख्येयकल्याणगुणगणाम्, पद्मवनालयाम्, भगवतीम्,
श्रियम्, देवीम्, नित्यानपायिनीम्, निरवद्याम्, देवदेवदिव्यमहिषीम्, अखिलजगन्मातरम्-
अस्मन्मातरम्-अशरण्यशरण्याम्, अनन्यशरणः - शरणमहं प्रपद्ये ॥ १ ॥
पारमार्थिक - भगवन्चरणारविन्दयुगलैकान्तिकात्यन्तिक- परभक्ति-परज्ञान-
परमभक्तिकृत - परिपूर्णानवरत - नित्य-विशदतम- अनन्यप्रयोजनानवधिकातिशय - प्रिय-
भगवद नुभवजनित - अनवधिकातिशयप्रीतिकारित अशेषावस्थोचित -
अशेषशेषतैकरतिरुप-नित्यकैङ्ङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी भगवचरणारविन्द-
शरणागतिः यथावस्थिता- अविरताऽस्तु मे ॥ २ ॥
अस्तु ते ॥ ३॥
तयैव सर्वं सम्पत्स्यते ॥ ४ ॥
अखिलहेयप्रत्यनीक - कल्याणैकतान स्वेतर- समस्तवस्तु - विलक्षणानन्त-
ज्ञानानन्दैक-स्वरूप!
-