This page has not been fully proofread.

इति च जन्मादिविषयकः श्लोकः । आदिशेषावताररूपा एते हारीतगोत्रलब्धजन्मानः । तातपादा

एतेषां केशवसोमयाजिनामानः । प्रख्यातं वंशनामापि आसूरीति । एतेषां मातृभावेन

पुण्यवती कान्तिमतीनाम्नी । भूदेवीत्यपि एनां जनाः व्यवहरन्ति स्म । एषा

शठमर्षणगोत्रसम्भवस्य श्रीमन्नाथमुनिवंश्यस्य श्रीशैलपूर्णाख्यस्य गुरोः सोदरी । तद्वंशीयाः

'ताताचार्य' संज्ञया लोके व्यवह्रियमाणाः विलसन्ति । अभिजनमातापितृवर्णनपरोऽयं

श्लोकः-
(
 

'श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।
 

कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम्' ॥ इति ।

 
वडुकनम्बीति प्रसिद्धानां श्रीमताम् आन्ध्रपूर्णनाम्नामाचार्याणां श्लोकेन -
 

 
'कान्तिमतीसुकुमारकुमारं केशवसिंहकिशोरमुदारम् ।

रामानुजमहिराडवतारं मूकान्धानपि मोक्षयितारम्' ॥
 
ix
 

 
इत्यनेन सर्वं स्फुटीकृतम् । एतेषामाचार्याः पेरियनम्बीति व्यवह्रियमाणाः महापूर्णार्याः ।

प्राचार्याश्च - परमयोगिनो नाथ (नाद) मुनि नाम्नो गुरोः पौत्राः भगवद्यामुनमुनयः ।

द्रमिडभाषायाम् आलवन्दार् इति प्रसिद्धाः । स्तुताश्च मुक्तकश्लोकेन तच्छिष्यैः यामुनायैः

एतैः नाथमुनयः
 
-
 

 
'नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
 

नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे' ॥ इति ।
 

 
भगवद्रामानुजार्याश्च -
 

 
'यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।

वस्तुतामुपयातोऽहं यामुनेयं नमामि तम्' ॥
 

 
इति गीताभाष्यारम्भे स्वगुरून् यामुनार्यान् नमस्कृतवन्तः । भगवद्रामानुजार्याणाम्

आन्तरङ्गिकतत्वार्थोपदेष्टारः कांचीपूर्णनामान: 'तिरुक्कञ्चि नम्बिकल्' इति द्राविडभाषायां

प्रसिद्धाः । आन्ध्रपूर्णानां श्लोकेनैव श्रीभगवद्रामानुजसिद्धान्तसारसंग्रहः कृतो दृश्यते
 
-
 
'गुणगुणिनोर्भेदः किल नित्यः चिदचिवयपरभेदः सत्यः ।

तद्द्वयदेहो हरिरिति सत्यं पश्य विशिष्टाद्वैतं तत्त्वम्' ॥ इति ।
 
-