This page has not been fully proofread.

अनुबन्धः
 
तद्विज्ञानार्थं स
 
तमसः परमो धाता
 
तमीश्वराणां परमं महेश्वरम्
 
तया सहासीनम्
तव चार्थः प्रकल्पते
 
तव भरोऽहम्
तवाऽनन्तगुणस्यापि
 
तस्मात्परिश्रान्त इति
 
तस्य ह वा एतस्य
 
तस्य तावदेव चिरं
 
तस्य ताम्रतलौ तात!
 
तां पद्मनेमीं शरणमहं
 
तावदार्तिस्तथा वाञ्छा
 
तावन्ति चक्रे रूपाणि
 
तुल्यशीलवयोवृत्ताम्
 
तेजस्त्वन्यानपेक्षता
 
तेजोबलैश्वर्यमहावबोध......
 
तेन मैत्री भवतु ते
तेनाश्चर्यवरेणाहम्
 
तेषां ज्ञानी नित्ययुक्तः
 
तेषां तत्परमं स्थानं
 
तेषान्तु तपसां न्यासम्
 
त्रिभावभावनातीतो
 
त्वं माता सर्वलोकानाम्
त्वदङ्घ्रिमुद्दिश्य
त्वमेव मे वरं वृणीष्व
त्वया देवि ! परित्यक्तं
 
त्वयाऽपि लब्धं
 
117
 
मुं.उ.१-२-१२
 
रा.यु.११८-१५
 
श्वे.उ.६-७
 
स्तो. र. ३९
 
रा. अयो. ३१ - २४
 
श्रीरं. स्त. २-१०२
षाड्गुण्यविवेकः
 
रा.यु. ५९ १४३
 
बृ.उ.४-३-६
 
छां.उ.६-१४-२
 
म.भा. आर.१८६-११९, १२०
 
श्रीसू. ५
 
वि.पु.१-९-७३
 
वि.पु.५-३१-१९८
 
रा.सुं.१६-५
 
वि.पु.६-५-८५
 
रा.सुं.२१-२०
 
भ.गी.७-१७
 
वि.पु.१-६-३९
 
अहि.सं.३७-३६
 
वि.पु.६-७-७६
 
वि.पु.१-९-१२६
स्तो. र. २८
कौषी.उ.१
 
वि.पु.१-९-१२३
स्तो.र.३४
 
16
 
47
 
8
 
45
 
56
 
25
 
34
 
58
 
31
 
81
 
17
 
10
 
19
 
22
 
7
 
33
 
28
 
26
 
31
 
71,78
 
47
 
19
 
83
 
13
 
39
 
24
 
13
 
56