We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

अनुबन्धः
 
अपुनर्भवाय नाड्या
अपूर्वरूपसंस्थानम्
अप्यहं जीवितं जह्यां
 
अप्रमेयं हि तत्तेजः
 
अभियाता प्रहर्ता च
 
अभिषिच्य च लङ्कायाम्
 
अमृतं साधनं साध्यं
अर्थो विष्णुरियं वाणी
 
अलमेषा परित्रातुं
 
असन्देशात्तु रामस्य
अस्मत्स्वामिन् !
अस्मान्वेत्थ परान्वेत्थ
 
अस्या देव्या मनस्तस्मिन्
 
अस्या मम च शेषं हि
 
अस्येशाना जगतो विष्णुपत्नी
 
अहं त्वा
 
अहं बीजप्रदः पिता
 
अहं वो बान्धवो जातः
 
अहङ्कारविमूढात्मा
 
अहमस्म्यपराधानाम्
आचार्यमुपासीत
 
आत्मदास्यं हरेः स्वाम्यम्
 
आत्मा केवलतां प्राप्तो
 
आत्मात्मीयभरन्यासः
 
आदिकर्मणि क्तः
 
आदित्यवर्णं तमसः परस्तात्
 
आदित्यवर्णम्
 
113
 
सु.उ.११-२
 
रा. अर. १० - १९
 
रा.अर.३७-१८
 
रा.बा.१- ३०
 
रा.बा.१-८५
 
पाञ्चरात्रम्
 
वि.पु.१-८-१८
 
रा.सुं.५८-८८
 
रा.सुं. २७-२०
 
श.ग.
 
म.भा.उ.द्यो.७२-१०१
 
रा.सुं.१५-५२
 
वि.सं.
 
तै.सं.४-४-१२
 
भ.गी.१८-६६
 
भ.गी.१४-४
 
वि.पु.५-१३-१२
 
भ.गी.३-२७
 
अहि.सं.३७-३०
 
आप.ध.१६-१३
 
वि.त.
 
म.भा.शां.९६-११
 
ल.तं.१७-७१
 
पा.सू. ३-४-७१
 
तै. आर. ३-४०-१३
 
तै. आर. ३-४०-१३
 
83
 
31
 
37
 
9
 
37
 
38
 
62
 
8
 
15
 
12
 
14
 
55
 
6
 
8
 
8
 
74
 
62
 
34
 
75
 
19,59
 
16
 
70
 
47
 
25
 
38
 
30,47
 
32