This page has been fully proofread once and needs a second look.

रहस्यरक्षाव्याख्योपेतम्
 
कैश्चिन्नारायण - -दिव्य-लीलाऽसाधारणैः,
 
कैश्चित् पद्मवनालया - दिव्यलीलाऽ साधारणैः ;
साधारणैश्च कैश्चित्, शुक - -शारिका - -मयूर - -कोकिलादिभिः कोमलकूजितैराकुलैः;
दिव्योद्यान- शतसहस्त्रैरावृते; मणि-मुक्ता- प्रवाल - कृत सोपानैः; दिव्यामलामृत-
रसोदकैः, दिव्याण्डजवरैः; अतिरमणीय दर्शनै: अतिमनोहर- मधुर स्वरैराकुलैः;
अन्तस्स्थ-मुक्तामय-दिव्यक्रीडा- स्थानोपशोभितैः; दिव्य-सौगन्धिक-वापी- शत- सहस्त्रैः
; दिव्यराजहंसावली विराजितैरावृते; निरस्तातिशयानन्दैकरसतया च आनन्त्याञ्च्च,
प्रविष्टानु- न्मादयद्भिः, क्रीडोद्देशैर्विराजिते; तत्रतत्रकृत- दिव्य पुष्प- पर्यङ्कोपशोभिते;

नाना - -पुष्पासवास्वाद- मत्त-भृङ्गावलीभिः उद्गीयमान - -दिव्य-गान्धर्वेणापूरिते;

चन्दनागुरु - -कर्पूर - -दिव्य-पुष्पावगाहि-मन्दानिला सेव्यमाने; मध्ये पुष्प सञ्चयविचित्रिते;
महति; दिव्ययोगपर्यङ्के, अनन्तभोगिनि;
 
-
 

[दिव्यमहिषीसहित -भगवद्दिव्यविग्रहस्वरूपस्य ध्यानयोगतो दर्शनम् ]
 

श्रीमद्वैकुण्ठैश्वर्यादि- दिव्यलोकम् आत्म-कान्त्या विश्वमाप्याययन्त्या,
शेष शेषाशनादि सर्वं परिजनं भगवतः तत्तदवस्थोचित -परिचर्यायाम् आज्ञापयन्त्या,
शील-रूप-गुण-विलासादिभिः आत्मानुरूपया, श्रिया, सहासीनम् ; प्रत्यग्रोन्मीलित-
सरसिज-सदृश - -नयनयुगलम्, स्वच्छनील जीमूत-सङ्काशम्; अत्युज्वल-पीतवाससम्;
स्वया प्रभया अतिनिर्मलया अतिशीतलया स्वच्छमाणिक्याभया कृत्स्नं जगद्भासयन्तम् ;
अचिन्त्य - दिव्याद्भुत - -नित्ययौवनस्वभाव-लावण्यमयामृतसागरम्; अतिसौकुमार्यात्

ईषत्प्रस्विन्नवदालक्ष्यमाण- ललाट- फलक - -दिव्यालकावली - -विराजितम्; प्रबुद्ध - -मुग्धाम्बुज -
-चारु-लोचनम्; स-विभ्रम -भ्रूलतम् उज्वलाधरम्; शुचिस्मितम् ; कोमल- गण्डमुन्नसम्;
उदग्र-पीनांस - -विलम्बि-कुण्डल- अलकावली - -बन्धुर -कम्बु -कन्धरम्; प्रियावतंसोत्पल-
कर्णभूषण- श्लथालकाबन्ध-विमर्दशंसिभिः चतुर्भिराजानुविलम्बिभिर्भुजैः -विराजितम्
;
अतिकोमल- दिव्य-रेखालङ्कृताताम्रकरतलम्; दिव्याङ्गुलीयक-विराजितम् ;
अतिकोमल - दिव्य -दिव्य-नखावली - -विराजित -अतिरक्ताङ्गुलीभिः अलङ्कृतम् ;
तत्क्षणोन्मीलित-पुण्डरीक 'सरसिज'[^१]- सदृश - -चरण - युगलम्; अतिमनोहर- किरीट- मकुट-
-
 
107
 
-
 
-
 
१. 'सरसिज' इति अधिकः पाठः ।
 

र.र. - परिच्छेदायोग्यत्वोक्त्या सूरीणां सार्वज्ञ्यहानिः, दिव्यायतनगुणप्रकर्षे तात्पर्याच्च ।
प्रविष्टानुन्मादयद्भिः क्रीडोद्देशैः इत्यत्रापि हर्षप्रकर्षजनकत्वे तात्पर्यम् ।
 
-
 

श्रीमद्वैकुण्ठैश्वर्यादिदिव्यलोकम् - इत्यत्र तु वैकुण्ठशब्देन नगराद्यवान्तर- प्रदेशो
विवक्षितः; स एव प्रशस्तषिभूतिरूपत्वादैश्वर्यशब्देनोपचर्यते । नित्यमुक्तविषयं देव्या
 

 
 
 
[^१]. 'सरसिज' इति अधिकः पाठः ।